________________
७७४
ठाणं
जीव-पदं १०५. अविधा संसारसमावण्णगा जीवा पण्णत्ता, तं जहा-पढमसमयणेरइया,
अपढमसमयणेरइया,' 'पढमसमयतिरिया, अपढमसमयतिरिया, पढमसमय
मणया, अपढमसमयमणया, पढमसमयदेवा. अपढमसमयदेवा। १०६. अट्ठविधा सव्वजीवा पण्णत्ता, तं जहा-णेरइया, तिरिक्खजोणिया,
तिरिक्खजोणिणीओ, मणुस्सा मणुस्सीओ, देवा, देवीओ, सिद्धा । अहवा-अटुविधा सव्वजीवा पण्णत्ता, तं जहा-आभिणिबोहियणाणी', 'सुयणाणी, ओहिणाणी, मणपज्जवणाणी , केवलणाणी, मतिअण्णाणी,
सुतअण्णाणी, विभंगणाणी ॥ संजम-पदं १०७. अविधे संजमे पण्णत्ते, त जहा-पढमसमयसुहमसंपरागसरागसंजमे,
अपढमसमयसुहुमसंपरागसरागसंजमे, पढमसमयबादरसंपरागसरागसंजमे, अपढमसमयबादरसंपरागसरागसंजमे, पढमसमयउवसंतकसायवीतरागसंजमे, अपढमसमय उवसंतकसायवीतरागसंजमे, पढमसमयखीणकसायवीतरागसंजमे,
अपढमसमयखीणकसायवीतरागसंजमे ॥ पुढवि-पदं १०८. अट्ठ पुढवीओ पण्णत्ताओ, तं जहा–रयणप्पभा', 'सक्करप्पभा, वालुअप्पभा,
पंकप्पभा, धूमप्पभा, तमा०, अहेसत्तमा, ईसिपब्भारा॥ १०६. ईसिपब्भाराए णं पुढवीए बहुमज्झदेसभागे अट्ठजोयणिए खेत्ते अट्ठ जोयणाई
बाहल्लेणं पण्णत्ते॥ ११०. ईसिपब्भाराए णं पुढवीए अट्ठ णामधेज्जा पण्णत्ता, तं जहा-ईसिति वा,
ईसिपब्भाराति वा, तणूति वा, तणुतणूइ वा, सिद्धीति वा, सिद्धालएति वा,
मुत्तीति वा, मुत्तालएति वा॥ अब्भुद्वैतव्व-पदं १११. अट्ठहिं ठाणेहि सम्मं घडितव्वं जतितव्वं परक्कमितव्वं अस्सि च णं अद्वे
णो पमाएतव्वं भवति१. असुयाणं धम्माणं सम्मं सुणणताए अब्भुटुंतव्वं भवति । २. सुताणं धम्माणं ओगिण्हणयाए उवधारणयाए अब्भुटुंतव्वं भवति ।
१. सं० पा०-अपढमसमयनेरतिता एवं जाव केवल। अपढम ।
३. सं० पा०-रयणप्पभा जाव अहेसत्तमा। २. सं० पा०—आभिणिबोहितणाणी जाव ४. सिद्धालतेति (क, ख, ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org