________________
अट्टमं ठाणं
तत्थ णं अट्ठ दिसाकुमारिमहत्तरियाओ महड्डियाओ जाव पलिओवमट्ठितीयाओ परिवसंति, तं जहा -
अलंबुसा मिस्सकेसी, पोंडरिगी य वारुणी ।
आसा सव्वगा चेव, सिरी हिरी चेव उत्तरतो ॥२॥
महत्तरिया-पदं
६. अट्ठ अहेलोगवत्थव्वाओ दिसाकुमारिमहत्तरियाओ पण्णत्ताओ, तं जहा
संगहणी-गाहा
भोगंकरा भोगवती, सुभोगा भोगमालिणी । सुवच्छा वच्छमित्ता य, वारिसेणा बलाहगा ॥ १ ॥
१००. अट्ठ उड्डलोगवत्थव्वाओ' दिसाकुमारिमहत्तरियाओ पण्णत्ताओ, तं जहा - मेघंकरा मेघवती, सुमेधा मेघमालिणी ।
तोयधारा विचित्ता य, पुप्फमाला अणिदिता ॥ १॥
कप्प-पदं
१०१. अट्ठ कप्पा तिरिय - मिस्सोववण्णगा पण्णत्ता, तं जहा- सोहम्मे, "ईसाणे, सणकुमारे, माहिंदे, बंभलोगे, लंतए, महासुक्के, सहस्सारे ॥
१०२. एतेसु णं अट्ठसु कप्पेसु अट्ठ इंदा पण्णत्ता, तं जहा - सक्के', 'ईसाणे, सणकुमारे, माहिदे, बंभे, लंत, महासुक्के, सहस्सारे ॥
१०३. एतेसि णं अट्ठण्हं इंदाणं अट्ठ परियाणिया विमाणा पण्णत्ता,
जहा - पालए, पुप्फए, सोमणसे, सिरिवच्छे, गंदियावत्ते, कामकमे, पीतिमणे, मणोरमे ॥ पडिमा पदं
७७३
१०४. अट्ठट्ठमिया णं भिक्खुपडिमा चउसट्ठीए राइदिएहिं दोहि य अट्ठासीतेहि भिक्खासतेहि अहासुत्तं' 'अहाअत्थं अहातच्चं अहामग्गं अहाकप्पं सम्मं कारणं फासिया पालिया सोहिया तीरिया किट्टिया अणुपालितावि भवति ॥
१. मितकेसी (क्व ) ।
२. ० वच्छव्वाओ (क, ग) ।
३. सं० पा० - सोहम्मे जाव सहस्सारे ।
Jain Education International
४. सं० पा०—सक्के जाव सहस्सारे । ५. दावत्ते (क्व) ।
६. विमले (क, ख, ग ); यद्यपि सर्वेषु आदर्शेषु 'विमले' इति पाठो विद्यते किन्तु दशम
स्थानस्य १५० सूत्रे जाव 'विमलवरे सव्वतोभद्दे' पाठस्ति । तत्र वृत्तिकृता, अष्टमः शब्द: 'मणोरमे' । इति व्याख्यात । जम्बूद्वीपप्रज्ञप्तावपि इत्थमेव पाठोस्ति । तेनात्र 'मणोरमे ' इति पाठः स्वीकृतः । ७. भिक्खुपडिमा (क, ख, ग ) । ८. सं० पा० - अहासुत्तं जाव अणुपालितावि ।
For Private & Personal Use Only
www.jainelibrary.org