________________
सत्तमं ठाणं
७३५
फुसित्ता' 'फुरित्ता फुट्टित्ता विकुवित्ता णं चिट्ठित्तए । तस्स णं एवं भवतिअत्थि णं मम अतिसेसे णाणदंसणे समुप्पण्णे-रूवो जोवे । संतेगइया समणा वा माहणा वा एवमाहंसु-अरूवी जोवे । जे ते एवमाहंसु, मिच्छं ते एवमाहंसुछटे विभंगणाणे। अहावरे सत्तमे विभंगणाणे-जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जति । से ण तेण विभंगणाणणं समुप्पण्णेणं पासई सुहुमेणं वायुकाएणं फुडं पोग्गलकायं एयंत वेयंत चलंतं खुभंतं फंदंतं घट्टतं उदीरेंतं तं तं भावं परिणमंतं । तस्स णं एवं भवति-अत्थि णं मम अतिसेसे णाणदंसणे समुप्पण्णे-सव्वमिणं जीवा । संतेगइया समणा वा माहणा वा एवमाहंसुजीवा चेव, अजीवा चेव । जे ते एवमाहंसु, मिच्छं ते एवमाहंसु । तस्स णं इमे चत्तारि जीवणिकाया णो सम्ममूवगता भवति, तं जहा-पढविकाइया. आउकाइया, तेउकाइया, वाउकाइया । इच्चेतेहि चाहिं जीवणिकाएहिं मिच्छादंडं पवत्तेइ-सत्तमे विभंगणाणे ।।
जोणिसंगह-पदं
३. सत्तविधे जोणिसंगहे पण्णत्ते, तं जहा-अंडजा, पोतजा, जराउजा, रसजा, ___संसेयगा', संमुच्छिमा, उब्भिगा ।। गति-आगति-पदं ४. अंडगा सत्तगतिया सत्तागतिया पण्णत्ता, तं जहा-अंडगे अंडगेसु उववज्जमाणे
अंडगेहिंतो वा, पोतजेहिंतो वा', 'जराउजेहिंतो वा, रसजेहिंतो वा, संसेयगेहिंतो वा, संमुच्छिमेहितो वा°, उब्भिगेहिंतो वा उववज्जेज्जा। सच्चेवणं से अंडए अंडगत्तं विप्पजहमाणे अंडगत्ताए वा, पोतगत्ताए वा, 'जराउजत्ताए वा, रसजत्ताए वा, संसेयगत्ताए वा, समुच्छिमत्ताए वा°,
उब्भिगत्ताए वा गच्छेज्जा ॥ ५. पोतगा सत्तगतिया सत्तागतिया एवं चेव । सत्तण्हवि गतिरागती भाणियव्वा
जाव उब्भियत्ति ॥
१. सं० पा०-फुसित्ता जाव विकुन्वित्ता । २. एतंत (क, ख, ग)। ३. वेतंतं (क, ख, ग)। ४. मुवागता (क, ख, ग)। ५. ° संगधे (क)। ६. संसेत्तगा (क, ग)। ७. सं० पा०--पोतजेहिंतो वा जाव उब्भि
गेहितो। ८. सेच्चेव (ख)। ६. सं० पा०-पोतगत्ताते वा जाव उब्भि
गत्ताते। १०. पोत्तगा (क, ग)। ११. ठा० ७।३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org