________________
७३६
ठाणं
संगहट्ठाण-पदं ६. आयरिय-उवज्झायस्स णं गणंसि सत्त संगहठाणा पण्णत्ता, तं जहा
१. आयरिय-उवज्झाए णं गणंसि आणं वा धाारणं वा सम्म पउंजित्ता भवति। २. "आयरिय-उवज्झाए णं गणंसि आधारातिणियाए कितिकम्म सम्म पउंजित्ता भवति । ३. आयरिय-उवज्झाए णं गणंसि जे सुत्तपज्जवजाते धारेति ते काले-काले सम्ममणुप्पवाइत्ता भवति । ४. आयरिय-उवज्झाए णं गणंसि गिलाणसेहवेयावच्चं सम्ममब्भु द्वित्ता भवति । ५. आयरिय-उवज्झाए णं गणंसि आपुच्छियचारी यावि भवति, णो अणापुच्छियचारी। ६. आयरिय-उवज्झाए णं गणंसि अणुप्पण्णाई उवगरणाई सम्मं उप्पाइत्ता भवति । ७. आयरिय-उवज्झाए णं गणंसि पुव्वुप्पण्णाइं उवकरणाइं सम्म सारक्खेत्ता
संगोवित्ता भवति, णो असम्म सारक्खेत्ता संगोवित्ता भवति ।। असंगहट्ठाण-पदं ७. आयरिय-उवज्झायस्स णं गणंसि सत्त असंगहठाणा पण्णत्ता, तं जहा
१. आयरिय-उवज्झाए णं गणंसि आणं वा धारणं वा णो सम्म पउंजित्ता भवति। २. "आयरिय-उवज्झाए णं गणंसि आधारातिणियाए कितिकम्मं णो सम्म पउंजित्ता भवति । ३. आयरिय-उवज्झाए णं गणंसि जे सुत्तपज्जवजाते धारेति ते काले-काले णो सम्ममणुप्पवाइत्ता भवति । ४. आयरिय-उवज्झाए णं गणंसि गिलाणसेहवेयावच्चं णो सम्ममन्भुट्टित्ता भवति । ५. आयरिय-उवज्झाए णं गणंसि अणापुच्छियचारी यावि हवइ, णो आपुच्छियचारी। ६. आयरिय-उवज्झाए णं गणंसि अणुप्पण्णाइं उवगरणाइं णो सम्म उप्पाइत्ता भवति ।
१. सं० पा०-एवं जधा पंचट्ठाणे जाव आयरिय। ३. सं० पा०-एवं जाव पच्चुप्पण्णाणं । २. °चारी यावि भवति (क, ख, ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org