SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ ७३४ ठाणं लोगाभिगमे। संतेगइया समणा वा माहणा वा एवमाहंसु-एगदिसिं लोगाभिगमे । जे ते एवमाहंसु, मिच्छं ते एवमाहंसु-दोच्चे विभंगणाणे । अहावरे तच्चे विभंगणाणे---जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जति । से णं तेणं विभंगणाणेणं समुप्पण्णणं पासति पाणे अतिवातेमाणे, मुसं वयमाणे, अदिण्णमादियमाणे, मेहुणं पडिसेवमाणे, परिग्गह परिगिण्हमाणे, राइभोयणं भुंजमाणे, पावं च णं कम्मं कोरमाणं णो पासति । तस्स णं एवं भवति-अत्थि णं मम अतिसेसे णाणदंसणे समुप्पण्णे - किरियावरणे जीवे । संतेगइया समणा वा माहणा वा एवमाहंसु-णो किरियावरणे जीवे । जे ते एवमाहंसु, मिच्छं ते एवमाहंसु -तच्चे विभंगणाणे । अहावरे चउत्थे विभगणाण-जया ण तधारूवस्स समणस्स वा माहणस्स वा 'विभंगणाणे ° समुप्पज्जति । से णं तेणं विभंगणाणेणं समुप्पण्णेणं देवामेव पासति बाहिरब्भंतरए पोग्गले परियाइत्ता' पुढेगत्तं' णाणत्तं फुसित्ता फुरित्ता फुट्टित्ता' विकुवित्ता णं चिट्ठित्तए। तस्स णं एवं भवति-अत्थि णं मम अतिसेसे णाणदंसणे समुप्पण्णे-मुदग्गे जीवे। संतेगइया समणा वा माहणा वा एवमाहंसु--अमुदग्गे जीवे । जे ते एवमाहंसु, मिच्छं ते एवमाहंसु-चउत्थे विभंगणाणे। अहावरे पंचमे विभंगणाणे-जया' णं तधारूवस्स समणस्स' वा माहणस्स वा विभंगणाणे ° समुप्पज्जति । से णं तेणं विभंगणाणेणं समुप्पण्णेणं देवामेव पासति बाहिरब्भंतरए पोग्गलए अपरियाइत्ता' पुढेगत्तं णाणत्तं 'फुसित्ता फुरित्ता फुट्टित्ता विउव्वित्ता णं चिट्ठित्तए । तस्स णं एवं भवति-अत्थि' •णं मम अतिसेसे णाणदंसणे ° समुप्पण्णे-अमुदग्गे जीवे । संतेगइया समणा वा माहणा वा एवमाहंसु-मुदग्गे जीवे। जे ते एवमाहंसु, मिच्छ ते एवमाहंसु-पंचमे विभंगणाणे। अहावरे छट्रे विभंगणाणे--जया णं तहारूवस्स समणस्स वा माहणस्स वा 'विभंगणाणे ° समुप्पज्जति । से णं तेणं विभंगणाणेणं समुप्पण्णेणं देवामेव पासति बाहिरब्भंतरए पोग्गले परियाइत्ता वा अपरियाइत्ता वा पुढेगत्तं णाणत्तं १. सं० पा०-माहणस्स वा जाव समुप्पज्जति। ६. सं० पा०-समणस्स जाव समुप्पज्जति । २. परितावितित्ता (क, ग)। ७. अपरितादितित्ता (क, ख)। ३. पुढविगत्तं (ख)। ८. सं० पा०-णाणत्तं जाव विउव्वित्ता। ४. फडित्ता (क, ख); फुट्टित्ता संवद्वित्ता निव्व- ६. सं० पा०-अत्थि जाव समुप्पण्णे। . ट्टित्ता (वृपा)। १०. सं० पा०--माणस्स वा जाव समुप्पज्जति। ५. जधा (क, ग)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy