SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ ६७८ विमाण-पदं ६३८. सणकुमार - माहिदेसु णं कप्पेसु विमाणा चउवण्णा पण्णत्ता, तं जहा - णीला, लोहिता, हालिद्दा, सुविकल्ला ॥ देव-पदं ६३६. महासुक्क सहस्सारेसु णं कप्पेसु देवाणं भवधारणिज्जा सरीरगा उक्कोसेणं चत्तारि रयणीओ उड्ढं उच्चत्तेणं पण्णत्ता ॥ गब्भ-पदं ६४०. चत्तारि दगगब्भा' पण्णत्ता, तं जहा - उस्सा, महिया, सीता, उसिणा । ६४१ . चत्तारि दगगन्भा' पण्णत्ता, तं जहा - हेमगा, अब्भसंथडा, सीतोसिणा, पंचरूविया । संग्रहणी - गाहा माहे उमगा गब्भा, फग्गुणे अब्भसंथडा । सीतोसिणा उ चित्ते, वइसाहे' पंचरूविया ॥ १ ॥ ६४२. चत्तारि मणुस्सीगब्भा पण्णत्ता, तं जहा - इत्थित्ताए, पुरिसत्ताए, णपुंसगत्ताते, बिबताए । संग्रहणी - गाहा ठाण अप्पं सुक्कं बहुं ओयं, इत्थी तत्थ पजायति । अप्पं अयं बहु सुक्कं, पुरिसो तत्थ जायति ॥ १ ॥ दोहंपि रत्तसुक्काणं, तुल्लभावे णपुंसओ । इत्थी - ओय' - समायोगे', बिंबं तत्थ पजायति ॥२॥ पुव्ववत्थु पर्द ६४३. उप्पायपुव्वस्स णं चत्तारि चलवत्थू पण्णत्ता ॥ Jain Education International ऽस्ति पाठः । एतौ द्वावपि 'रायपसेणइय ' सूत्रस्य 'पाडंतिय' शब्दाद् वाचनाभेद गच्छतः । वृत्त्यनुसारेणात्र 'सामन्नओविणिवातं' पाठो युज्यते । जीवाभिगमवृत्तावपि 'सामान्यतोविनिपातिकम्' इति व्याख्यातमस्ति । आदर्शषु 'सामंतोवणिवाइयं' जातम् । सम्भवतः 'सामन्नओ' स्थाने 'सामन्नो' जातः, अस्यैव 'सामन्तो' रूपे परिवर्तनं जातमिति प्रतीयते । स्थानाङ्गे 'पाडिसुते' पाठस्तथा १. उदग० ( क ) । २. उदग ० ( क ग ) । ३. वतिसाहे (क, ख, ग ) । ४. तोत (क, ख, ग ) । जीवाभिगमवृत्तौ प्रतिश्रुतिकम्' इति व्याख्यातो- ५. समातोगे (क, ख, ग ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy