________________
६७७
चउत्थं ठाणं (चउत्थो उद्देसो) ६३०. चउहि ठाणेहि जीवा मणुस्साउयत्ताए' कम्म पगरेंति, तं जहा--पगतिभद्दताए,
पगतिविणीययाए, साणुक्कोसयाए, अमच्छरिताए । ६३१. चउहि ठाणेहिं जोवा देवाउयत्ताए कम्म पगरेंति, तं जहा–सरागसंजमेणं,
संजमासंजमेणं, बालतवोकम्मेणं, अकामणिज्जराए । वज्ज-णट्टआइ-पदं ६३२. चउविहे वज्जे पण्णत्ते, तं जहा-तते, वितते, घणे, झुसिरे ।। ६३३. चउविहे गट्टे पण्णत्ते, तं जहा-अंचिए, रिभिए, आरभडे, भसोले । ६३४. चउव्विहे गेए पण्णत्ते, तं जहा–'उक्खित्तए, पत्तए, मंदए, रोविंदए" ।। ६३५. चउव्विहे मल्ले पण्णत्ते, तं जहा-गंथिमे, वेढिमे, पूरिम', संघातिम ॥ ६३६. चउव्विहे अलंकारे पण्णत्ते, तं जहा–केसालंकारे, वत्थालंकारे, मल्लालंकारे,
आभरणालंकारे।। ६३७. चउबिहे अभिणए पण्णत्ते, तं जहा–'दिलृतिए, पाडिसुते', सामण्णओविणि
वाइयं', लोगमज्भावसिते॥
१. मणुस्सत्ताते (ख)।
स्थानाङ्गवृतौ तु नास्ति व्याख्यातोसौ पाठः । २. भिसोले (क, ग)।
स्वयं वृत्तिकारणालेखि-नाटयगेयाभिनय३. मेदए (क)।
सूत्राणि सम्प्रदायाभावान्न विवृतानि । ४. रायपसेणइयसुत्ते (११५, २८१ सूत्रयोः)
-वृत्ति पत्र २७२। क्रमशः --'उक्खित्तं पायंत मंदायं रोइया- ५. पूतिमे (क)। वसाण' 'उक्खित्तायं पायंतायं मंदायं रोइया- ६. पाडसुते (क, ग); पाडुसुत्ते (क्व)। वसाणं' पाठः प्राप्यते । तत्रापि २८१ सूत्रे ७. सामंतोवातणिते (क, ख, ग)। प्रतिष 'रोइंदावसाणं' पाठोऽस्ति, किन्तु वृत्ति- ८. मझो (ख)। कारेण 'रोइयावसाणं' पाठोऽस्ति व्याख्यातः ।
६. रायपसेणइय (सूत्र ११७, २८१)
स्थानाङ्ग (४।६३७)
जीवाभिगम (३२)
दिद्वंतिय पाडतिय सामन्नओविणिवाइयं लोगमज्झावसाणियं
दिटुंतिए पाडिसुते सामन्नओविणिवाइयं लोगमज्झावसिते
दिलृतियं पाडिसुयं सामन्नओविणिवाइय लोगमज्झावसाणियं
स्थानाङ्गवृत्तौ नास्ति व्याख्यातोसौ पाठः । जीवाभिगमस्य पाठो वृत्तिमनुसृत्यास्माभिरुदृङ्कितः । रायपसेणइयसूत्रे प्रथमवारमसौ
व्याख्यातोस्ति–'दार्टान्तिकम् प्रात्यन्तिकम सामान्यतोविनिपातम् लोकमध्यावसानिकम।'
--वृत्ति पत्र १४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org