________________
चउत्थं ठाणं (चउत्थो उद्देसो)
६७४
कव्व-पदं ६४४. चउव्विहे कव्वे पण्णत्ते, तं जहा-गज्जे, पज्जे, कत्थे, गेए ।। समुग्घात-पदं ६४५. णेरइयाणं चत्तारि समुग्धाता पण्णत्ता, तं जहा–वेयणासमुग्धाते, कसायसमुग्घाते,
___मारणंतियसमुग्धाते, वेउव्वियसमुग्घाते । ६४६. एवं-वाउक्काइयाणवि ॥ चोदसपुव्वि-पदं ६४७. अरहतो णं अरिटुणेमिस्स चत्तारि सया चोद्दसपुवीणमजिणाणं जिणसंकासाणं
सव्वक्खरसण्णिवाईणं जिणो' [जिणाणं ? ] इव अवितथं वागरमाणाणं
उक्कोसिया चउद्दसपुव्विसंपया हुत्था । वादि-पदं ६४८. समणस्स णं भगवओ महावीरस्स चत्तारि सया वादीणं सदेवमणयासुराए
परिसाए अपराजियाणं उक्कोसिता वादिसंपया हुत्था ॥ कप्प-पदं ६४६. हेदिल्ला चत्तारि कप्पा अद्धचंदसंठाणसंठिया पण्णत्ता, तं जहा-सोहम्मे,
ईसाण, सणंकुमारे, माहिदे ॥ ६५०. मज्झिल्ला चत्तारि कप्पा पडिपुण्णचंदसंठाणसंठिया पण्णत्ता, तं जहा-बंभलोगे,
लंतए, महासुक्के, सहस्सारे ॥ ६५१. उवरिल्ला चत्तारि कप्पा अद्धचंदसंठाणसंठिया पण्णत्ता, तं जहा-आणते,
पाणते, आरणे, अच्चुते ॥
समुद्द-पदं
६५२. चत्तारि समुद्दा पत्तेयरसा पण्णत्ता, तं जहा-लवणोदे, वरुणोदे, खीरोदे,
घतोदे॥ कसाय-पदं ६५३. चत्तारि आवत्ता पण्णत्ता, तं जहा-खरावत्ते, उण्णतावत्ते, गूढावत्ते,
आमिसावत्ते।
१. तृतीयस्थानस्य ५३४ सूत्रे 'जिणा इव' पाठो
लभ्यते तथा 'ख' प्रतौ 'जिणो इव' । अत्र तु सर्वासू प्रतिषु 'जिणो इव' पाठो लभ्यते।
व्याकरणदृष्ट्या उभयत्रापि 'जिणाणं इव'
युज्यते । २. अवितह (ख, ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org