________________
६७२
ठाणं
५८९. चत्तारि तरगा पण्णत्ता, तं जहा-समुदं 'तरेत्ता णाममंगे' समझे विसीयति',
समुदं तरेत्ता णाममेगे गोप्पए विसीयति, गोप्पयं तरेत्ता णाममेगे सम द्दे विसी
यति, गोप्पयं तरेत्ता णाममेगे गोप्पए विसीयति ।। पुण्ण-तुच्छ-पदं ५६०. चत्तारि कुंभा पण्णत्ता, तं जहा-पुण्णे णाममेगे पुणे, पुण्णे णाममेगे तुच्छे,
तुच्छे णाममेगे पुण्णे, तुच्छे णाममेगे तुच्छे । एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-पुण्णे णाममेगे पुण्णे, पुण्णे
णाममेगे तुच्छे, तुच्छे णाममेगे पुण्णे, तुच्छे णाममेगे तुच्छे । ५६१. चत्तारि कुंभा पण्णता, तं जहा-पुण्णे णाममेगे पुण्णोभासी, पुण्णे णाममेगे
तुच्छोभासी, तुच्छे णाममेगे पुण्णोभासी, तुच्छे णाममेगे तुच्छोभासी। एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-पुण्णे णाममेगे पुण्णोभासी, पुण्णे णाममेगे तुच्छोभासी, तुच्छे णाममेगे पुण्णोभासी, तुच्छे णाममेगे
तुच्छोभासी॥ ५६२. चत्तारि कुंभा पण्णत्ता, तं जहा -पुण्णे णाममेगे पुण्णरूवे, पुण्णे णाममेगे तुच्छ
रूवे, तुच्छे णाममेगे पुण्णरूवे, तुच्छे णाममेगे तुच्छरूवे । एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-पुण्णे णाममेगे पुण्णरूवे, पुणे
णाममेगे तुच्छरूवे, तुच्छे णाममेगे पुण्णरूवे, तुच्छे णाममेगे तुच्छरूवे ।। ५६३. चत्तारि कुंभा पण्णत्ता, तं जहा-पुण्णेवि एगे पियट्टे', पुण्णेवि एगे अवदले',
तुच्छेवि एगे पियट्टे, तुच्छेवि एगे अवदले। एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-पुण्णेवि एगे पियट्टे, "पुण्णेवि
एगे अवदले, तुच्छेवि एगे पियट्टे, तुच्छेवि एगे अवदले ° ॥ ५६४. चत्तारि कुंभा पण्णत्ता, तं जहा-पुण्णेवि एगे विस्संदति, पुणेवि एगे णो
विस्संदति, तुच्छेवि एगे विस्संदति, तुच्छेवि एगे णो विस्संदति । एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-पुण्णेवि एगे विस्संदति, "पुण्णेवि एगे णो विस्संदति, तुच्छेवि एगे विस्संदति, तुच्छेवि एगे णो
विस्संदति ॥ चरित्त-पदं ५६५. चत्तारि कुंभा पण्णत्ता, तं जहा–भिण्णे, जज्जरिए, परिस्साई, अपरिस्साई ।
१. तरामीतेगे (क)। २. सीतति (क); विसीतति (ख, ग)। ३. पित? (क, ख, ग)।
४. अबद्दले (क, ख, ग)। ५. सं० पा०-तहेव। ६. सं० पा०-तहेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org