________________
चउत्थं ठाणं (तइओ उद्देसो)
४. जत्थवि य णं आवकहाए चिट्ठति, तत्थवि य से एगे आसासे पण्णत्ते । एवामेव समणोवासगस्स चत्तारि आसासा पण्णत्ता, तं जहा१. 'जत्थवि य णं' सीलव्वत-गुणव्वत-वेरमण-पच्चक्खाण-पोसहोववासाइं पडिवज्जति, तत्थवि य से एगे आसासे पण्णत्ते। २. जत्थवि य णं सामाइयं देसावगासियं सम्ममणुपालेइ, तत्थवि य से एगे आसासे पण्णत्ते। ३. जत्थवि य णं चाउद्दसट्ठमुद्दिठ्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेइ, तत्थवि य से एगे आसासे पण्णत्ते। ४. जत्थवि य णं अपच्छिम-मारणंतित-संलेहणा-'झूसणा-झूसिते'२ भतपाणपडियाइक्खिते' पाओवगते कालमणवकंखमाणे विहरति, तत्थवि य से एगे
आसासे पण्णत्ते ॥ उदित-अत्थमित-पदं ३६३. चत्तारि पुरिसजाया पण्णता, तं जहा--उदितोदिते णाममेग, उदितत्थमिते
णाममेगे, अत्थमितोदिते णाममेगे, अत्थमितत्थमिते णाममेगे । भरहे राया चाउरंतचक्कवट्टी णं उदितोदिते, बंभदत्ते णं राया चाउरंतचक्कवट्टो उदितत्थमिते, हरिएसबले णं अणगारे अत्थमितोदिते, काले णं सोयरिये
अत्थमितत्थमिते ॥ जुम्म-पदं ३६४. चत्तारि जुम्मा पण्णत्ता, तं जहा–कडजुम्मे, तेयोए, दावरजुम्मे, कलिओए । ३६५. णेरइयाणं चत्तारि जुम्मा पण्णत्ता, तं जहा-कडजुम्मे, तेओए, दावरजुम्मे,
कलिओए॥ ३६६. एवं-असुरकुमाराणं जाव' थणियकुमाराणं । एवं-पुढविकाइयाणं आउ-तेउ
वाउ-वणस्सतिकाइयाणं बंदियाणं तेंदियाणं चउरिदियाणं पंचिदियतिरिक्खजोणियाणं मणुस्साणं वाणमंतर-जोइसियाणं वेमाणियाणं-सव्वेसि जहा णरइयाणं ॥
सूर-पदं
३६७. चत्तारि सूरा पण्णत्ता, तं जहा-तवसूरे, खंतिसूरे, दाणसूरे, जुद्धसूरे ।
खंतिसूरा अरहंता, तवसूरा अणगारा, दाणसूरे वेसमणे, जुद्धसूरे वासुदेवे ।। १. जत्थ णं से (ख)।
४. हरितेसबले (क, ख, ग)। २. जूसणाजूसिते (वृ)।
५. ठा० १११४३-१५० । ३. पडितातिक्खिते (क, ख, ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org