________________
ठाणं
णाममेगे णो रुतसंपण्णे, एगे रुतसंपण्णेवि रूवसंपण्णेवि, एगे णो रुतसंपण्णे णो रूवसंपण्णे। एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-रुतसंपण्णे णाममेगे णो रूवसंपण्णे, रूवसंपण्णे णाममेगे णो रुतसंपण्णे, एगे रुतसंपण्णेवि रूवसंपण्णेवि, एगे
णो रुतसंपण्णे णो रूवसंपण्णे ।। पत्तिय-अप्पत्तिय-पदं ३५७. चत्तारि पुरिसजाया पण्णत्ता, तं जहा–पत्तियं करेमीतेगे पत्तियं करेति, पत्तियं
करेमीतेगे अप्पत्तियं करेति, अप्पत्तियं करेमीतेगे पत्तियं करेति, अप्पत्तियं
करेमीतेगे अप्पत्तियं करेति ।। ३५८. चत्तारि पुरिसजाया पण्णत्ता, तं जहा-अप्पणो णाममेगे पत्तियं करेति णो
परस्स, परस्स णाममेगे पत्तियं करेति णो अप्पणो, एगे अप्पणोवि पत्तियं
करेति परस्सवि, एगे णो अप्पणो पत्तियं करेति णो परस्स ।। ३५६. चत्तारि पुरिसजाया पण्णत्ता, तं जहा–पत्तियं पवेसामीतेगे पत्तियं पवेसेति,
पत्तियं पवेसामीतेगे अप्पत्तियं पवेसेति, अप्पत्तियं पवेसामीतेगे पत्तियं पवेसेति, __ अप्पत्तियं पवेसामीतेगे अप्पत्तियं पवेसेति ॥ ३६०. चत्तारि पुरिसजाया पण्णत्ता, तं जहा-अप्पणो णाममेगे पत्तियं पवेसेति णो
परस्स, परस्स णाममेगे पत्तियं पवेसेति णो अप्पणो, एगे अप्पणोवि पत्तियं
पवेसेति परस्सवि, एगे णो अपणो पत्तियं पवेसेति णो परस्स ॥ उपकार-पदं ३६१. चत्तारि रुक्खा पण्णत्ता, तं जहा-पत्तोवए, पुप्फोवए, फलोवए, छायोवए।
एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-पत्तोवारुक्खसमाणे,
पुप्फोवारुक्खसमाणे, फलोवारुक्खसमाणे, छायोवारुक्खसमाणे ।। आसास-पदं ३६२. भारण्ण' वहमाणस्स चत्तारि आसासा पण्णत्ता, तं जहा
१. जत्थ णं अंसाओ अंसं साहरइ, तत्थवि य से एगे आसासे पण्णत्ते। २. जत्थवि य णं उच्चारं वा पासवणं वा परिवेति, तत्थवि य से एगे आसासे पण्णत्ते। ३. जत्थवि य णं णागकुमारावासंसि वा सुवण्णकुमारावासंसि वा वासं उवेति, तत्थवि य से एगे आसासे पण्णत्ते ।
१. भारूण्णं (क); भारूप्प (ग)।
Jain Education International
ducation International
For Private & Personal Use Only
www.jainelibrary.org