________________
६०४
ठीण
८१. "चउहि ठाणेहि माणुप्पत्ती सिता, तं जहा-खेत्तं पडुच्चा, वत्थु पडुच्चा, सरीरं
पडुच्चा, उवहिं पडुच्चा । एवं—णेरइयाणं जाव वेमाणियाणं । ८२. चउहि ठाणेहिं मायुप्पत्ती सिता, तं जहा–खेत्तं पडुच्चा, वत्थं पडुच्चा, सरीरं
पडुच्चा, उवहिं पडुच्चा । एवं–णेरइयाणं जाव' वेमाणियाणं॥ ८३. चउहि ठाणेहि लोभुप्पत्ती सिता, तं जहा–खेत्तं पडुच्चा, वत्थं पडुच्चा, सरीरं
पडुच्चा, उवहिं पडुच्चा । एवं-णे रइयाणं जाव वेमाणियाणं ॥ चउबिधे कोहे पण्णत्ते, तं जहा-अणंताणुबंधी कोहे, अपच्चक्खाणकसाए" कोहे,
पच्चक्खाणावरणे कोहे, संजलणे कोहे । एवं-णेरइयाणं जाव' वेमाणियाणं ॥ ८५. "चउव्विधे माणे पण्णत्ते, तं जहा-अणंताणुबंधी माणे, अपच्चक्खाणकसाए
माणे, पच्चक्खाणावरणे माणे, संजलणे माणे । एवं-णेरइयाणं जाव
वेमाणियाणं ।। ८६. चउव्विधा माया पण्णत्ता, तं जहा-अणंताणुबंधी माया, अपच्चक्खाणकसाया
माया, पच्चक्खाणावरणा माया, संजलणा माया । एवं --णेरइयाणं जाव'
वेमाणियाणं ।। ८७. चउविधे लोभे पण्णत्ते, तं जहा-अणताणुबंधी लोभे, अपच्चक्खाणकसाए
लोभे, पच्चक्खाणावरणे लोभे, संजलणे लोभे । एवं-णेरइयाणं जाव"
वेमाणियाणं ॥ ८८. चउव्विहे कोहे पण्णत्ते, तं जहा-आभोगणिव्वत्तिते, अणाभोगणिव्वत्तिते,
उवसंते, अणुवसंते । एवं–णेरइयाणं जाव" वेमाणियाणं। ८६. चउविहे माणे पण्णत्ते, तं जहा-आभोगणिव्वत्तिते, अणाभोगणिव्वत्तिते,
उवसंते, अणुवसंते । एवं—णेरइयाणं जाव वेमाणियाणं ।।। ६०. चउव्विहा माया पण्णत्ता, तं जहा--आभोगणिव्वत्तिता, अणाभोगणिव्वत्तिता,
उवसंता, अणुवसंता । एवं-णेरइयाणं जाव" वेमाणियाणं । ११. चउव्विहे लोभे पण्णत्ते, तं जहा-आभोगणिव्वत्तिते, अणाभोगणिव्वत्तिते,
उवसंते, अणुवसंते । एवं-णेरइयाणं जाव" वेमाणियाणं ।। कम्मपगडि-पदं ६२. जीवा णं चउहि ठाणेहि अट्ठकम्मपगडीओ चिणिंसु, तं जहा-कोहेणं, माणेणं,
मायाए, लोभेणं । एवं जाव वेमाणियाणं ।।
१. सं० पा०–एवं जाव लोभे वेमाणियाणं। २,३,४. ठा० १।१४२-१५३ । ५. अपच्चक्खाण (ख)। ६. ठा० १११४२-१६३ ।। ७. सं० पा०-~-एवं जाव लोभे वेमाणियाणं।
८. ठा० १११४२-१६३ । ६,१०,११. ठा० १११४२-१६३ । १२. सं० पा०--एवं जाव लोभे वेमाणियाणं । १३,१४,१५. ठा० १११४२-१६३ । १६. ठा० १११४१-१६३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org