SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ चउत्थं ठाणं (पढमो उद्देसो) ६०५ ६३. "जीवा णं चउहिं ठाणेहिं अट्ठकम्मपगडीओ चिणंति, तं जहा–कोहेणं, माणेणं, मायाए, लोभेणं । एवं जाव' वेमाणियाणं ।। १४. जीवा णं चउहि ठाणेहिं अट्ठकम्मपगडीओ चिणिस्संति, तं जहा-कोहेणं, माणेणं, मायाए, लोभेणं । एवं जाव' वेमाणियाणं ॥ ६५. एवं-उवचिणिसु उवचिणंति उवचिणिस्संति, बंधिसु बंधंति बंधिस्संति, उदीरिंसु उदीरिति उदीरिस्संति, वेदेंसु वेदेति वेदिस्संति, णिज्जरेंसु णिज्जरेंति णिज्जरिस्संति जाव वेमाणियाण' । पडिमा-पदं ६६. चत्तारि पडिमाओ पण्णत्ताओ, तं जहा-समाहिपडिमा, उवहाणपडिमा, विवेग पडिमा, विउस्सग्गपडिमा ।। ६७. चत्तारि पडिमाओ पण्णत्ताओ, तं जहा-भद्दा, सुभद्दा, महाभद्दा, सव्वतोभद्दा ।। १८. चत्तारि पडिमाओ पण्णत्ताओ, तं जहा-खुड्डिया मोयपडिमा, महल्लिया मोय पडिमा, जवमझा, वइरमज्झा ॥ अस्थिकाय-पदं ६६. चत्तारि अत्थिकाया अजीवकाया पण्णत्ता, तं जहा--धम्मत्थिकाए, अधम्मत्थि काए, आगासत्थिकाए, पोग्गलत्थिकाए । १००. चत्तारि अत्थिकाया अरूविकाया पण्णत्ता, तं जहा-धम्मत्थिकाए, अधम्मत्थि काए, आगासत्थिकाए, जीवत्थिकाए॥ आम-पक्क-पदं १०१. चत्तारि फला पण्णता, तं जहा-आमे णाममेगे आममहुरे, आमे णाममेगे पक्कमहुरे, पक्के णाममेगे आममहुरे, पक्के णाममेगे पक्कमहुरे। एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-आमे णाममेगे आममहुरफलसमाणे, आमे णाममेगे पक्कमहुरफलसमाणे, पक्के णाममेगे आममहुरफलसमाणे, पक्के णाममेगे पक्कमहुरफलसमाणे ।। सच्च-मोस-पदं १०२. चउविहे सच्चे पण्णत्ते, तं जहा–काउज्जुयया, भासुज्जुयया, भावुज्जुयया, अविसंवायणाजोगे। १. सं० पा०--एवं चिणंति एस दडओ एवं" ३,४. ठा० १११४१-१६३ । एवमेतेणं तिण्णि दंडगा । ५. वेमाणियाणं एवमेक्कक्के पदे तिणि दंडगा २. ठा० १११४१-१६३ । भाणियब्वा जाव णिज्जरिस्संति (क,ख,ग ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy