SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ चउत्थं ठाणं (पढमो उद्देसो) ७१. सुक्कस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता, तं जहा--खंती, मुत्ती, 'अज्जवे, मद्दवे" । ७२. सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ, तं जहा-अणंत वत्तियाणुप्पेहा, विप्परिणामाणुप्पेहा, असुभाणुप्पेहा, अवायाणुप्पेहा ।। देवाणं पदमेरा-पदं ७३. चउविवहा देवाण ठिती पण्णत्ता, तं जहा–देवे णाममेगे, देवसिणाते णाममेगे, देवपुरोहिते णाममेगे, देवपज्जलणे णाममेगे । संवास-पदं ७४. चउविहे संवासे पण्णत्ते, तं जहा-देवे णाममेगे देवीए सद्धि संवासं गच्छेज्जा, देवे णाममेगे छवीए' सद्धि संवासं गच्छेज्जा, छवी णाममेगे देवीए सद्धि संवासं गच्छेज्जा, छवी णाममेगे छवीए सद्धि संवासं गच्छेज्जा ॥ कसाय-पदं ७५. चत्तारि कसाया पण्णत्ता, तं जहा–कोहकसाए, माणकसाए, मायाकसाए, लोभ कसाए । एवं–णेरइयाणं जाव' वेमाणियाणं ।। ७६. चउपतिट्ठिते कोहे पण्णत्ते, तं जहा-आतपतिट्टिते, परपतिट्टिते, तदुभयपतिहिते, अपतिद्विते । एवं णेरइयाणं जाव' वेमाणियाणं ॥ ७७. ५'चउपतिट्टिते माणे पण्णत्ते, तं जहा-आतपतिट्ठिते, परपतिट्टिते, तदुभय पतिट्टिते, अपतिट्ठिते । एवं-णेरयाणं जाव' वेमाणियाणं ॥ ७८. चउपतिट्ठिता माया पण्णत्ता, तं जहा-आतपतिट्ठिता, परपतिद्विता, तदुभय पतिद्विता, अपतिद्विता । एवं—णेरइयाणं जाव वेमाणियाणं । ७६. चउपतिट्ठिते लोभे पण्णत्ते, तं जहा-आतपतिट्टिते, परपतिट्ठिते, तदुभयपतिट्ठिते, अपतिटिते । एवं—णेरइयाणं जाव वेमाणियाणं० ॥ ८०. चउहिं ठाणेहिं कोधुप्पत्ती सिता, तं जहा-खेत्तं पडुच्चा, वत्थु पडुच्चा', सरीरं पडुच्चा, उहि पडुच्चा । एवं--णेरइयाणं जाव वेमाणियाणं ।। १. महवे अज्जवे (क, ख, ग); औपपातिके ५. सं० पा०-एवं जाव लोभे वेमाणियाणं । (सूत्र ४३) 'अज्जवे मद्दवे' एवं पाठो विद्यते। ६,७. ठा० १११४२-१६३ । अत्रापि इत्थमेव युज्यते। लिपिदोषेण शब्द- ८. ठा० १११४२-१६३ । विपर्ययो जात इति प्रतीयते। ६. पडुच्च (क, ख, ग)। २. छब्वीते (क, ख, ग)। १०. ठा० १११४२-१६३ । ३,४. ठा० १४१४२-१६३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy