________________
चउत्थं ठाणं (पढमो उद्देसो) ७१. सुक्कस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता, तं जहा--खंती, मुत्ती,
'अज्जवे, मद्दवे" । ७२. सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ, तं जहा-अणंत
वत्तियाणुप्पेहा, विप्परिणामाणुप्पेहा, असुभाणुप्पेहा, अवायाणुप्पेहा ।। देवाणं पदमेरा-पदं ७३. चउविवहा देवाण ठिती पण्णत्ता, तं जहा–देवे णाममेगे, देवसिणाते णाममेगे,
देवपुरोहिते णाममेगे, देवपज्जलणे णाममेगे । संवास-पदं ७४. चउविहे संवासे पण्णत्ते, तं जहा-देवे णाममेगे देवीए सद्धि संवासं गच्छेज्जा,
देवे णाममेगे छवीए' सद्धि संवासं गच्छेज्जा, छवी णाममेगे देवीए सद्धि संवासं
गच्छेज्जा, छवी णाममेगे छवीए सद्धि संवासं गच्छेज्जा ॥ कसाय-पदं ७५. चत्तारि कसाया पण्णत्ता, तं जहा–कोहकसाए, माणकसाए, मायाकसाए, लोभ
कसाए । एवं–णेरइयाणं जाव' वेमाणियाणं ।। ७६. चउपतिट्ठिते कोहे पण्णत्ते, तं जहा-आतपतिट्टिते, परपतिट्टिते, तदुभयपतिहिते,
अपतिद्विते । एवं णेरइयाणं जाव' वेमाणियाणं ॥ ७७. ५'चउपतिट्टिते माणे पण्णत्ते, तं जहा-आतपतिट्ठिते, परपतिट्टिते, तदुभय
पतिट्टिते, अपतिट्ठिते । एवं-णेरयाणं जाव' वेमाणियाणं ॥ ७८. चउपतिट्ठिता माया पण्णत्ता, तं जहा-आतपतिट्ठिता, परपतिद्विता, तदुभय
पतिद्विता, अपतिद्विता । एवं—णेरइयाणं जाव वेमाणियाणं । ७६. चउपतिट्ठिते लोभे पण्णत्ते, तं जहा-आतपतिट्टिते, परपतिट्ठिते, तदुभयपतिट्ठिते,
अपतिटिते । एवं—णेरइयाणं जाव वेमाणियाणं० ॥ ८०. चउहिं ठाणेहिं कोधुप्पत्ती सिता, तं जहा-खेत्तं पडुच्चा, वत्थु पडुच्चा', सरीरं
पडुच्चा, उहि पडुच्चा । एवं--णेरइयाणं जाव वेमाणियाणं ।।
१. महवे अज्जवे (क, ख, ग); औपपातिके ५. सं० पा०-एवं जाव लोभे वेमाणियाणं ।
(सूत्र ४३) 'अज्जवे मद्दवे' एवं पाठो विद्यते। ६,७. ठा० १११४२-१६३ । अत्रापि इत्थमेव युज्यते। लिपिदोषेण शब्द- ८. ठा० १११४२-१६३ । विपर्ययो जात इति प्रतीयते।
६. पडुच्च (क, ख, ग)। २. छब्वीते (क, ख, ग)।
१०. ठा० १११४२-१६३ । ३,४. ठा० १४१४२-१६३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org