________________
ठाणं
कित्ती वा मे परिहाइस्सति, जसे वा मे परिहाइस्सति प्रयासक्कारे वा मे परिहाइस्सति ||
३४१. तिहि ठाणेहिं मायी मायं कट्टु आलोएज्जा, पडिक्कमेज्जा', 'णिदेज्जा, गरि हेज्जा, विउट्टेज्जा, विसोहेज्जा, अकरणयाए अब्भुट्टेज्जा, अहारिहं पायच्छित्तं तवोकम्मं पडिवज्जेज्जा, तं जहा - माइस्स णं अस्सि लोगे गरहिए भवति, उववाए गरहिए भवति, आयाती गरहिया भवति ॥
५७०
३४२. तिहिं ठाणेहिं मायी मायं कट्टु आलोएज्जा', 'पडिक्कमेज्जा णिदेज्जा, गरिहेज्जा, विउट्टेज्जा, विसोहेज्जा, अकरणयाए अब्भुट्टेज्जा, अहारिहं पायच्छित्तं तवकम्मं पडिवज्जेज्जा, तं जहा - अमाइस्स णं अस्सि लोगे पसत्थे भवति, उववाते पसत्थे भवति, आयाती' पसत्था भवति ॥
३४३. तिहि ठाणेहिं मायी मायं कट्टु आलोएज्जा', 'पडिक्कमेज्जा, णिदेज्जा, गरिहेंज्जा, विउट्टेज्जा, विसोहेज्जा, अकरणयाए अब्भुट्ठेज्जा, अहारिहं पायच्छित्तं तवोकम्मं° पडिवज्जेज्जा, तं जहा - णाणट्टयाए, दंसणट्टयाए, चरित्तट्टयाए ॥
सुधर-पदं
३४४. तओ पुरिसजाया पण्णत्ता, तं जहा - सुत्तधरे, अत्थधरे, तदुभयधरे ॥
उपधि-पदं
३४५. कप्पति णिग्गंथाण वा णिग्गंथीण वा तओ वत्थाई धारितए वा परिहरितए वा, तं जहा - 'जंगिए, भंगिए, खोमिए " ||
३४६. कप्पति णिग्गंथाण वा णिग्गंथीण वा तओ पायाइं धारितए वा परिहरित्तए वा, तं जहा - लाउयपादे वा, दारुपादे वा, मट्टियापादे वा ॥
३४७. तिहि ठाणेहिं वत्थं धरेज्जा, तं जहा - हिरिपत्तियं, दुगंछापत्तियं, परीसह - वत्तियं ॥
आयरक्ख-पदं
३४८. तओ आयरक्खा पण्णत्ता, तं जहा - धम्मियाए पडिचोयणाए पडिचोएत्ता भवति, तुसिणीए वा सिया, उद्वित्ता वा आताए एगंतमंतमवक्कमेज्जा |
वियड- दत्ति-पदं
३४६. णिग्गंथस्स णं गिलायमाणस्स कप्पंति तओ वियडदत्तीओ पडिग्गाहित्तते,
तं जहा - उक्कोसा, मज्झिमा, जहण्णा ॥
१. सं०पा०-- पडिक्क मेज्जा जाव पडिवज्जेज्जा । ४. २. सं० पा०-- आलोएज्जा जाव पडिवज्जेज्जा । ३. आयाय ( ग ) ।
५.
Jain Education International
सं० पा० - आलोएज्जा जाव पडिवज्जेज्जा । जंगिते भंगिते खोमिते ( क, ख, ग ) ; जंगियं भंगियं खोमियं (वृ) ।
For Private & Personal Use Only
www.jainelibrary.org