________________
तइयं ठाणं (तइओ उद्देसो)
५६६ तत्थ जा सा कडा कज्जइ, णो तं पुच्छंति । तत्थ जा सा कडा णो कज्जति, णो तं पुच्छति । तत्थ जा सा अकडा णो कज्जति, णो तं पुच्छंति । तत्थ जा सा अकडा कज्जति, णो तं पुच्छंति । से एवं वत्तव्वं सिया ? अकिच्चं दुक्खं, अफुसं दुक्खं, अकज्जमाणकडं दुक्खं । अकट्ठ-अकटु 'पाणा भया जीवा सत्ता' वेयणं वेदेतित्ति वत्तव्वं । जे ते एवमाहंसु, मिच्छा ते एवमाहंसु। अहं पुण एवमाइक्खामि एवं भासामि एवं पण्णवेमि एवं परूवेमि-किच्चं दुक्खं, फुसं दुक्खं, कज्जमाणकडं दुक्खं । कट्ट-कटु 'पाणा भूया जीवा सत्ता वेयणं वेयंतित्ति वत्तव्वयं सिया ॥
तइओ उद्देसो आलोयणा-पदं ३३८. तिहिं ठाणेहिं मायी मायं कटु णो आलोएज्जा, णो पडिक्कमेज्जा, णो
णिदेज्जा, णो गरिहेज्जा, णो विउट्टेज्जा, णो विसोहेज्जा, णो अकरणयाए अब्भट्रेज्जा, णो अहारिहं पायच्छित्तं तवोकम्म पडिवज्जेज्जा, तं जहा
अरिस वाहं. करेमि वाहं, करिस्सामि वाहं॥ ३३६. तिहि ठाणेहि मायी मायं कटु णो आलोएज्जा, णो पडिक्कमेज्जा', 'णो
णिदेज्जा, णो गरिहेज्जा, णो विउट्टेज्जा, णो विसोहेज्जा, णो अकरणयाए अब्भट्रेज्जा, णो अहारिहं पायच्छित्तं तवोकम्म° पडिवज्जेज्जा, तं जहा
अकित्ती वा मे सिया', अवण्णे वा मे सिया, अविणए वा मे सिया ॥ ३४०. तिहि ठाणेहिं मायी मायं कटु णो आलोएज्जा", णो पडिक्कमेज्जा, णो
णिदेज्जा, णो गरिहेज्जा, णो विउद्देज्जा, णो विसोहेज्जा, णो अकरणयाए अब्भटेज्जा, णो अहारिहं पायच्छित्तं तवोकम्म° पडिवज्जेज्जा, तं जहा
१. सिता (क, ख, ग)।
प्रायः 'करिसु' 'चिणिसु' इत्यादि प्रयोगा २. X (ग)।
एव लभ्यन्ते, क्वचिदेव 'अकरिसु' 'अभविसु' ३. जीवा सत्ता भूता पाणा (क); पाणा भूता इत्यादि प्रयोगा : सन्ति ।
८. सं० पा०—णो पडिक्कमेज्जा जाव ४. फुस्सं (क्व)।
पडिवज्जेज्जा। ५. किज्ज° (क)।
६. सिता (क, ख, ग)। ६. जीवा सत्ता भूता पाणा (क); पाणा भूता १०. अविणते (क, ख, ग)। (ग)।
११. सं० पा०-णो आलोएज्जा जाव ७. ठा० ८।१० सूत्रे 'करिसु' पाठो विद्यते । पडिवज्जेज्जा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org