________________
तइयं ठाणं (बीओ उद्देसो)
५६७
पसत्थ-पदं ३१६. तओ ठाणा 'सुसीलस्स सुव्वयस्स' सगुणस्स समेरस्स' सपच्चक्खाणपोसहोव
वासस्स पभत्था भवंति, तं जहा–अस्सि लोगे पसत्थे भवति, उववाए पसत्थे
भवति, आजाती पसत्था भवति ।। जीव-पदं ३१७. तिविधा संसारसमावण्णगा जीवा पण्णत्ता, तं जहा --इत्थी, पुरिसा, णपुंसगा। ३१८. तिविहा सव्वजीवा पण्णत्ता, तं जहा-सम्मद्दिट्टी, मिच्छाद्दिट्ठी',
सम्मामिच्छद्दिट्टी ॥ अहवा-तिविहा सव्वजीवा पण्णत्ता, तं जहा-पज्जत्तगा, अपज्जत्तगा, णोपज्जत्तगा-णोऽपज्जत्तगा। "परित्ता, अपरित्ता, णोपरित्ता-णोऽपरित्ता । सुहमा, बायरा, णोसुहुमा-णोबायरा । सण्णी, असण्णी, णोसण्णी-णोअसण्णी ।
भवी, अभवी, णोभवी-णोऽभवी ॥ लोगठिती-पदं ३१६. तिविधा लोगठिती पण्णत्ता, तं जहा–आगासपइट्ठिए वाते, वानपइट्ठिए उदही,
उदहीपइट्ठिया पुढवी ॥ दिसा-पदं ३२०. तओ दिसाओ पण्णत्ताओ, तं जहा-उड्डा, अहा, तिरिया । ३२१. तिहि दिसाहि जीवाणं गती पवत्तति-उड्ढाए, अहाए", तिरियाए । ३२२. "तिहि दिसाहि जीवाणं ° --आगती, वक्कंती, आहारे, वुड्डी, णिवुड्डी,
गतिपरियाए, समुग्धाते, कालसंजोगे, दंसणाभिगमे, जीवाभिगमे 'पण्णत्ते,
तं जहा-उड्ढाए, अहाए, तिरियाए । ३२३. तिहिं दिसाहि जीवाणं अजीवाभिगमे पण्णत्ते, तं जहा-उड्ढाए, अहाए,
तिरियाए। ३२४. एवं-पंचिदियतिरिक्खजोणियाणं ।। ३२५. एवं-मणुस्साणवि ॥
१. ससीलस्स सव्वयस्स (ख)।
५. अहाते (क, ख, ग)। २. सुमेरस्स (ख)।
६. सं० पा०-एवं। ३. मिच्छ ° (क, ग)।
७. ठाणेहिं (ख)। ४. सं० पा०-एवं सम्मद्दिविपरित्ता पज्जत्तग- ८,६. पू०-ठा० ३.३२१-३२३ ।
सुहमसण्णिभविया य।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org