________________
ठाणं
३०५. तओ पुरिसजाया पण्णत्ता, तं जहा-रसं आसादिस्सामीतेगे सुमणे भवति,
रसं आसादिस्सामीतेगे दुम्मणे भवति, रसं आसादिस्सामीतेगे णोसुमणे
णोदुम्मणे भवति ॥ ३०६. तओ पुरिसजाया पण्णत्ता, तं जहा-रसं अणासाइत्ता णामेगे सुमणे भवति, रसं अणासाइत्ता णामेगे दुम्मणे भवति, रसं अणासाइत्ता णामेगे जोसुमणे
भवति । ३०७. तओ पुरिसजाया पण्णत्ता, तं जहा-रसं ण आसादेमीतेगे सुमणे भवति, रसं ण
आसादेमीतेगे दुम्मणे भवति, रसं ण आसादेमीतेगे णोसुमणे-णोदुम्मणे भवति ।। ३०८. तओ पूरिसजाया पण्णत्ता, तं जहा--रसं ण आसादिस्सामीतेगे समणे भवति.
रसं ण आसादिस्सामीतेगे दुम्मणे भवति, रसं ण आसादिस्सामीतेगे णोसुमणे
णोदुम्मणे भवति ।। फासेत्ता-अफासेत्ता-पदं ३०६. तओ पुरिसजाया पण्णत्ता, तं जहा---फासं फासेत्ता णामेगे सुमणे भवति, फासं
फासेत्ता णामेगे दम्मणे भवति, फासं फासेत्ता णामेगे णोसूमणे-णोदम्मणे
भवति ॥ ३१०. तओ पुरिसजाया पण्णत्ता, तं जहा-फासं फासेमीतेगे सुमणे भवति, फासं
फासेमीतेगे दुम्मणे भवति, फासं फासेमीतेगे जोसुमणे-णोदुम्मणे भवति । ३११. तओ पुरिसजाया पण्णत्ता, तं जहा –फासं फासिस्सामीतेगे सुमणे भवति, फासं
फासिस्सामीतेगे दुम्मणे भवति, फासं फासिस्सामीतेगे णोसुमणे-णोदुम्मणे भवति।। ३१२. तओ पुरिसजाया पण्णत्ता, तं जहा---फासं अफासेत्ता णामेगे सुमणे भवति,
फासं अफासेत्ता णामेगे दुम्मणे भवति, फासं अफासेत्ता णामेगे जोसुमणे
णोदुम्मणे भवति ।। ३१३. तओ पुरिसजाया पण्णत्ता, तं जहा-फासं ण फासेमीतेगे सुमणे भवति,
फासं ण फासेमीतेगे दुम्मणे भवति, फासं ण फासेमीतेगे णोसुमणे
णोदुम्मणे भवति । ३१४. तओ पुरिसजाया पण्णत्ता, तं जहा–फासं ण फासिस्सामीतेगे सुमणे भवति,
फासं ण फासिस्सामीतेगे दुम्मणे भवति, फासं ण फासिस्सामीतेगे णोसुमणे
णोदुम्मणे भवति ॥ गरहिअ-पदं ३१५. तओ ठाणा णिसीलस्स णिग्गुणस्स णिम्मे रस्स णिप्पच्चक्खाणपोसहोववासस्स
गरहिता भवंति, तं जहा–अस्सि लोगे गरहिते भवति, उववाते गरहिते भवति, आयाती गरहिता भवति ।
१. अववाते (क, ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org