________________
तइयं ठाणं (बीओ उद्देसो)
५६५ २६३. तओ पुरिसजाया पण्णत्ता, तं जहा-रूवं पासिस्सामीतेगे सुमणे भवति, रूवं ____ पासिस्सामीतेगे दुम्मणे भवति, रूवं पासिस्सामीतेगे णोसुमणे-णोदुम्मणे
भवति ॥ २६४. तओ पुरिसजाया पण्णत्ता, तं जहा-रूवं अपासित्ता णामेगे सुमणे भवति,
रूवं अपासित्ता णामेगे दुम्मणे भवति, रूवं अपासित्ता णामेगे णोसुमणे
णोदुम्मणे भवति ॥ २६५. तओ पुरिसजाया पण्णत्ता, तं जहा-रूवं ण पासामीतेगे सुमणे भवति, रूवं ण
पासामीतेग दम्मणं भवति, रूवं ण पासामीतेग णोसूमण-णोदुम्मण भवति । २६६. तओ परिसजाया पण्णत्ता, तं जहा–रूवं ण पासिस्सामीतेगे समणे भवति.
रूवं ण पासिस्सामीतेगे दुम्मणे भवति, रूवं ण पासिस्सामीतेगे णोसुमणे
णोदुम्मणे भवति ॥ अग्घाइत्ता-अणग्घाइत्ता-पदं २६७. तओ पुरिसजाया पण्णत्ता, तं जहा-गंधं अग्घाइत्ता णामेगे सुमणे भवति,
गंधं अग्घाइत्ता णामेगे दुम्मणे भवति, गंधं अग्घाइत्ता णामेगे णोसुमणे
णोदुम्मणे भवति । २६८. तओ पुरिसजाया पण्णत्ता, तं जहा-गंधं अग्घामीतेगे सुमणे भवति, गंधं
अग्धामीतेगे दुम्मणे भवति, गंधं अग्घामीतेगे णोसुमणे-णोदुम्मणे भवति ।। २६६. तओ पुरिसजाया पण्णत्ता, तं जहा-गंधं अग्घाइस्सामीतेगे सुमणे भवति,
गंध अग्धाइस्सामीतेगे दुम्मणे भवति, गंधं अग्घाइस्सामीतेगे णोसुमणे
णोदुम्मणे भवति ।। ३००. तओ पुरिसजाया पण्णत्ता, तं जहा-गंधं अणग्घाइत्ता णामेगे सुमणे भवति,
गंध अणग्धाइत्ता णामेगे दुम्मणे भवति, गंध अणग्घाइत्ता णामेगे णोसुमणे
णोदुम्मणे भवति ॥ ३०१. तओ पुरिसजाया पण्णत्ता, तं जहा-गंधं ण अग्घामीतेगे सुमणे भवति, गंधं
ण अग्धामीतेगे दुम्मणे भवति, गंधं ण अग्धामीतेगे जोसुमणे-णोदुम्मणे भवति। ३०२. तओ पुरिसजाया पण्णत्ता, तं जहा-गंध ण अग्घाइस्सामीतेगे सुमणे भवति,
गंधं ण अग्धाइस्सामीतेगे दुम्मणे भवति, गंधं ण अग्घाइस्सामीतेगे णोसुमणे
णोदुम्मणे भवति ॥ आसाइत्ता-अणासाइत्ता-पदं ३०३. तओ पुरिसजाया पण्णत्ता, तं जहा -रसं आसाइत्ता णामेगे सुमणे भवति, रसं
आसाइत्ता णामेगे दुम्मणे भवति, रसं आसाइत्ता णामेगे णोसुमणे-णोदुम्मणे
भवति ॥ ३०४. तओ परिसजाया पण्णत्ता, तं जहा-~-रसं आसादेमीतेगे समणे भवति. रसं
आसादेमी तेगे दुम्मणे भवति, रसं आसादेमीतेगे णोसुमणे-णोदुम्मणे भवति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org