________________
इयं ठाण (बीओ उद्देसो)
थेरभूमी-पदं
१८७. तओ थेरभूमीओ पण्णत्ताओ, तं जहा - जातिथेरे, सुयथेरे, परियायथे रे ।
वासा समग्गिंथे जातिथेरे, ठाणसमवायधरे णं समणे णिग्गंथे सुयथेरे, वीसवासपरियाए णं समणे णिग्गंथे परियायथेरे ||
गंता - अगंता-पदं
१८८. तओ पुरिसजाया पण्णत्ता, तं जहा - सुमणे, दुम्मणे, णोसुमणे णोदुम्मणे || १८६. तओ पुरिसजाया पण्णत्ता, तं जहा --गंता णामेगे सुमणे भवति, गंता णामेगे दुम्मणे भवति, गंता णामेगे णोसमणे णोदुम्मणे भवति ।।
१०. तओ पुरिसजाया पण्णत्ता, तं जहा - जामीतेगे सुमणे भवति, जामीतेगे दुम्मणे भवति, जामीतेगे णोसुमणे - णोदुम्मणे भवति ।
५५७
१६१. "तओ पुरिसजाया पण्णत्ता, तं जहा - जाइस्सामीतेगे सुमणे भवति, जाइस्सामीतेगे दुम्मणे भवति, जाइस्सामीतेगे णोसुमणे - गोदुम्मणे भवति ।। १६२. तओ पुरिसजाया पण्णत्ता, तं जहा - अगंता णामेगे सुमणे भवति, अगंता दुम्मणे भवति, अगंता णामेगे णोसुमण-णोदुम्मणे भवति ।। १९३. तओ पुरिसजाया पण्णत्ता, तं जहा—ण जामि एगे सुमणे भवति, ण जामि एगे दुम्मणे भवति, ण जामि एगे णोसुमणे - णोदुम्मणे भवति ।।
१९४. तओ पुरिसजाया पण्णत्ता, तं जहा - ण जाइस्सामि एगे सुमणे भवति, ण जास्सामि एगे दुम्मणे भवति, ण जाइस्सासि एगे णोसुमणे - गोदुम्मणे भवति ॥
आगंता - अणागंता-पदं
१६५. तओ पुरिसजाया पण्णत्ता, तं जहा - आगंता णामेगे सुमणे भवति, आगंता मेगे दुम्मणे भवति, आगंता णामेगे णोसुमणे - गोदुम्मणे भवति ||
१६६. तओ पुरिसजाया पण्णत्ता, तं जहा - एमीतेगे सुमणे भवति, एमीतेगे दुम्मणे भवति, एमीतेगे णोमणे - गोदुम्मणे भवति ॥
१७. तओ पुरिसजाया पण्णत्ता, तं जहा - एस्सामीतेगे सुमणे भवति, एस्सामीतेगे दुम्मणे भवति, एस्सामीतेगे णोसुमणे णोदुम्मणे भवति ||
१६८. तओ पुरिसजाया पण्णत्ता, तं जहा - अणागंता णामेगे सुमणं भवति, अणागंता मेगे दुम्मणे भवति, अणागंता णामेगे णोसुमणे - णोदुम्मणे भवति ।।
१. सं० पा० एवं जाइस्सामीतेगे सुमणे भवति । २. जामिस्सामि (क, ग ) ।
३. सं० पा० एवं आगंता णामेगे सुमणे
Jain Education International
भवति ३... एगे सुमणे भवति । ४. सं० पा० एवं एएणं अभिलावेगं --
For Private & Personal Use Only
www.jainelibrary.org