SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ इयं ठाण (बीओ उद्देसो) थेरभूमी-पदं १८७. तओ थेरभूमीओ पण्णत्ताओ, तं जहा - जातिथेरे, सुयथेरे, परियायथे रे । वासा समग्गिंथे जातिथेरे, ठाणसमवायधरे णं समणे णिग्गंथे सुयथेरे, वीसवासपरियाए णं समणे णिग्गंथे परियायथेरे || गंता - अगंता-पदं १८८. तओ पुरिसजाया पण्णत्ता, तं जहा - सुमणे, दुम्मणे, णोसुमणे णोदुम्मणे || १८६. तओ पुरिसजाया पण्णत्ता, तं जहा --गंता णामेगे सुमणे भवति, गंता णामेगे दुम्मणे भवति, गंता णामेगे णोसमणे णोदुम्मणे भवति ।। १०. तओ पुरिसजाया पण्णत्ता, तं जहा - जामीतेगे सुमणे भवति, जामीतेगे दुम्मणे भवति, जामीतेगे णोसुमणे - णोदुम्मणे भवति । ५५७ १६१. "तओ पुरिसजाया पण्णत्ता, तं जहा - जाइस्सामीतेगे सुमणे भवति, जाइस्सामीतेगे दुम्मणे भवति, जाइस्सामीतेगे णोसुमणे - गोदुम्मणे भवति ।। १६२. तओ पुरिसजाया पण्णत्ता, तं जहा - अगंता णामेगे सुमणे भवति, अगंता दुम्मणे भवति, अगंता णामेगे णोसुमण-णोदुम्मणे भवति ।। १९३. तओ पुरिसजाया पण्णत्ता, तं जहा—ण जामि एगे सुमणे भवति, ण जामि एगे दुम्मणे भवति, ण जामि एगे णोसुमणे - णोदुम्मणे भवति ।। १९४. तओ पुरिसजाया पण्णत्ता, तं जहा - ण जाइस्सामि एगे सुमणे भवति, ण जास्सामि एगे दुम्मणे भवति, ण जाइस्सासि एगे णोसुमणे - गोदुम्मणे भवति ॥ आगंता - अणागंता-पदं १६५. तओ पुरिसजाया पण्णत्ता, तं जहा - आगंता णामेगे सुमणे भवति, आगंता मेगे दुम्मणे भवति, आगंता णामेगे णोसुमणे - गोदुम्मणे भवति || १६६. तओ पुरिसजाया पण्णत्ता, तं जहा - एमीतेगे सुमणे भवति, एमीतेगे दुम्मणे भवति, एमीतेगे णोमणे - गोदुम्मणे भवति ॥ १७. तओ पुरिसजाया पण्णत्ता, तं जहा - एस्सामीतेगे सुमणे भवति, एस्सामीतेगे दुम्मणे भवति, एस्सामीतेगे णोसुमणे णोदुम्मणे भवति || १६८. तओ पुरिसजाया पण्णत्ता, तं जहा - अणागंता णामेगे सुमणं भवति, अणागंता मेगे दुम्मणे भवति, अणागंता णामेगे णोसुमणे - णोदुम्मणे भवति ।। १. सं० पा० एवं जाइस्सामीतेगे सुमणे भवति । २. जामिस्सामि (क, ग ) । ३. सं० पा० एवं आगंता णामेगे सुमणे Jain Education International भवति ३... एगे सुमणे भवति । ४. सं० पा० एवं एएणं अभिलावेगं -- For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy