________________
५५८
ठाण
१६६. तओ पुरिसजाया पण्णत्ता, तं जहा–ण एमीतेगे सुमणे भवति, ण एमीतेगे
दुम्मणे भवति, ण एमीतेगे जोसुमणे-णोदुम्मणे भवति ।।। २००. तओ पुरिसजाया पण्णत्ता, तं जहा–ण एस्सामीतेगे सुमणे भवति, ण
एस्सामीतेगे दुम्मणे भवति, ण एस्सामीतेगे णोसुमणे-णोदुम्मणे भवति । चिट्ठित्ता-अचिट्ठित्ता-पदं २०१. तओ पुरिसजाया पण्णत्ता, तं जहा -चिट्टित्ता णामेगे सुमणे भवति, चिट्ठित्ता
णामेगे दुम्मणे भवति, चिद्वित्ता णामेगे णोसुमणे-णोदुम्मणे भवति । २०२. तओ पुरिसजाया पण्णत्ता, तं जहा--चिट्ठामीतेगे सुमणे भवति, चिट्ठामोतेगे
दुम्मणे भवति, चिट्ठामीतेगे णोसुमणे-णोदुम्मणे भवति ।। २०३. तओ पुरिसजाया पण्णता, तं जहा-चिट्ठिस्सामीतेगे सुमणे भवति, चिट्ठि
स्सामीतेगे दुम्मणे भवति, चिट्ठिस्सामीतेगे णोसुमणे-णोदुम्मणे भवति ।। २०४. तओ पुरिसजाया पण्णत्ता, तं जहा-अचिट्टित्ता णामेगे सुमणे भवति,
अचिट्ठित्ता णामेगे दुम्मणे भवति, अचिट्ठित्ता णामेगे जोसुमणे-णोदुम्मणे
भवति ।। २०५. तओ पुरिसजाया पण्णत्ता, तं जहा—ण चिट्ठामीतेगे सुमणे भवति, ण चिट्ठामीतेगे
दुम्मणे भवति, ण चिट्ठामीतेगे णोसुमणे-णोदुम्मणे भवति॥ २०६. तओ पुरिसजाया पण्णत्ता, तं जहा-ण चिट्ठिस्सामीतेगे सुमणे भवति, ण
चिट्ठिस्सामीतेगे दुम्मणे भवति, ण चिट्ठिस्सामीतेगे णोसुमणे-णोदुम्मणे भवति ।। णिसिइत्ता-अणिसिइत्ता-पदं २०७. तओ पुरिसजाया पण्णत्ता, तं जहा-णिसिइत्ता णामेगे सुमणे भवति, णिसिइत्ता
णामेगे दुम्मणे भवति, णिसिइत्ता णामेग णोसुमणे-णोदुम्मणे भवति ।
संगहणी गाहागंता य अगंता य,
आगंता खलु तहा अणागता। चिद्वित्तमचिद्वित्ता,
णिसितित्ता चेव णो चेव ॥१॥ हंता य अहंता य,
छिदित्ता खलु तहा अछिदित्ता । बुतित्ता अबूतित्ता,
भासित्ता चेव णो चेव ॥२॥ दच्चा य अदच्चा य, __.. भुंजित्ता खलु तहा अभुंजित्ता। लभित्ता अलभित्ता,
पिबइत्ता चेव णो चेव ॥३॥
सुतित्त। असुतित्ता,
जुज्झित्ता खलु तहा अजुज्झित्ता । जतित्ता अजयित्ता य,
पराजिणित्ता चेव णो चेव ॥४॥ सद्दा रूवा गंधा,
रसा य फासा तहेव ठाणा य । णिस्सीलस्स गरहिता,
पसत्था पुण सीलवंतस्स ॥५॥ एवमिक्केके तिण्णि उ तिण्णि उ आलावगा भाणियव्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org