SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ तइयं ठाणं (पढमो उद्देसो) ५४७ ७९. तिहिं ठाणेहिं देविदा माणुसं लोग हव्वमागच्छंति, तं जहा-अरहंतेहिं जायमाणेहि, अरहंतेहि पव्वयमाणेहिं, अरहंताणं णाणुप्पायमहिमासु ॥ ८०. एवं सामाणिया, तायत्तीसगा, लोगपाला देवा, अग्गमहिसीओ देवीओ, परिसोववण्णगा देवा, अणियाहिवई देवा, आयरक्खा देवा माणुसं लोगं हव्वमागच्छंति', 'तं जहा–अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं. अरहताणं णाणुप्पायमहिमासु ॥ ८१. तिहिं ठाणेहिं देवा अब्भुट्ठिज्जा, तं जहा--अरहंतेहिं जायमाणेहि', 'अरहतेहिं पव्वयमाणेहि, अरहंताणं णाणुप्पायमहिमासु ॥ ८२. "तिहिं ठाणेहिं देवाणं आसणाइं चलेज्जा, तं जहा - अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं णाणुप्पायमहिमासु ।। ८३. तिहि ठाणेहिं देवा सीहणायं करेज्जा. तं जहा--अरहंतेहिं जायमाणेहिं. अरहंतेहिं पव्वयमाणेहिं, अरहंताणं णाणुप्पायमहिमासु ॥ ८४. तिहिं ठाणेहि देवा चेलुक्खेवं करेज्जा, तं जहा--अरहंतेहिं जायमाणेहि, अरहंतेहि पव्वयमाणेहिं, अरहंताणं णाणुप्पायमहिमासु ॥ ८५. तिहिं ठाणेहिं देवाणं चेइयरुक्खा चलेज्जा, तं जहा--अरहंतेहिं जायमाणेहिं, अरहतेहिं पव्वयमाणेहि, अरहंताणं णाणुप्पायमहिमासु ॥ ८६. तिहिं ठाणेहिं लोगंतिया देवा माणुसं लोगं हव्वमागच्छेज्जा, तं जहा-अरहंतेहिं जायमाणेहिं, अरहतेहिं पव्वयमाणेहिं, अरहंताणं णाणुप्पायमहिमासु ॥ दुप्पडियार-पदं ८७. तिण्हं दुप्पडियारं समणाउसो ! तं जहा-अम्मापिउणो, भट्टिस्स, धम्मा यरियस्स। १. संपातोवि य णं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तेल्लेहिं अब्भंगेत्ता, सुरभिणा गंधट्टएणं" उव्वट्टित्ता, तिहिं उदगेहिं मज्जावेत्ता, सव्वालंकारविभूसियं करेत्ता, मणण्णं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं 'भोयावेत्ता जावज्जीवं पिद्विवडेंसियाए" परिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवइ । अहे णं से तं अम्मापियरं केवलिपण्णत्ते धम्मे आघवइत्ता पण्णव इत्ता परूवइत्ता १. अरहंतेहिं य (क)। ६. सं० पा० ---अरहतेहिं तं चेव । २. अणिताधिपती (क, ग)। ७. गंधोवट्टएणं (ग)। ३. सं० पा० --हव्वमागच्छंति"। ८. भोयावेज्जा तं पिट्ठिवडेंसए (ग)। ४. सं० पा० जायमाणेहिं जाव तं चेव। ६. आघइत्ता (क); आघय इत्ता (ग)। ५. सं० पा०-एवमासणाई चलेज्ना सीहणात १०. पन्न इवइत्ता (ग)। करेज्जा चेलुक्वेवं करेज्जा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy