________________
तइयं ठाणं (पढमो उद्देसो)
५४७ ७९. तिहिं ठाणेहिं देविदा माणुसं लोग हव्वमागच्छंति, तं जहा-अरहंतेहिं
जायमाणेहि, अरहंतेहि पव्वयमाणेहिं, अरहंताणं णाणुप्पायमहिमासु ॥ ८०. एवं सामाणिया, तायत्तीसगा, लोगपाला देवा, अग्गमहिसीओ देवीओ,
परिसोववण्णगा देवा, अणियाहिवई देवा, आयरक्खा देवा माणुसं लोगं हव्वमागच्छंति', 'तं जहा–अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं. अरहताणं
णाणुप्पायमहिमासु ॥ ८१. तिहिं ठाणेहिं देवा अब्भुट्ठिज्जा, तं जहा--अरहंतेहिं जायमाणेहि', 'अरहतेहिं
पव्वयमाणेहि, अरहंताणं णाणुप्पायमहिमासु ॥ ८२. "तिहिं ठाणेहिं देवाणं आसणाइं चलेज्जा, तं जहा - अरहंतेहिं जायमाणेहिं,
अरहंतेहिं पव्वयमाणेहिं, अरहंताणं णाणुप्पायमहिमासु ।। ८३. तिहि ठाणेहिं देवा सीहणायं करेज्जा. तं जहा--अरहंतेहिं जायमाणेहिं.
अरहंतेहिं पव्वयमाणेहिं, अरहंताणं णाणुप्पायमहिमासु ॥ ८४. तिहिं ठाणेहि देवा चेलुक्खेवं करेज्जा, तं जहा--अरहंतेहिं जायमाणेहि, अरहंतेहि
पव्वयमाणेहिं, अरहंताणं णाणुप्पायमहिमासु ॥ ८५. तिहिं ठाणेहिं देवाणं चेइयरुक्खा चलेज्जा, तं जहा--अरहंतेहिं जायमाणेहिं,
अरहतेहिं पव्वयमाणेहि, अरहंताणं णाणुप्पायमहिमासु ॥ ८६. तिहिं ठाणेहिं लोगंतिया देवा माणुसं लोगं हव्वमागच्छेज्जा, तं जहा-अरहंतेहिं
जायमाणेहिं, अरहतेहिं पव्वयमाणेहिं, अरहंताणं णाणुप्पायमहिमासु ॥ दुप्पडियार-पदं ८७. तिण्हं दुप्पडियारं समणाउसो ! तं जहा-अम्मापिउणो, भट्टिस्स, धम्मा
यरियस्स। १. संपातोवि य णं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तेल्लेहिं अब्भंगेत्ता, सुरभिणा गंधट्टएणं" उव्वट्टित्ता, तिहिं उदगेहिं मज्जावेत्ता, सव्वालंकारविभूसियं करेत्ता, मणण्णं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं 'भोयावेत्ता जावज्जीवं पिद्विवडेंसियाए" परिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवइ । अहे णं से तं अम्मापियरं केवलिपण्णत्ते धम्मे आघवइत्ता पण्णव इत्ता परूवइत्ता
१. अरहंतेहिं य (क)।
६. सं० पा० ---अरहतेहिं तं चेव । २. अणिताधिपती (क, ग)।
७. गंधोवट्टएणं (ग)। ३. सं० पा० --हव्वमागच्छंति"।
८. भोयावेज्जा तं पिट्ठिवडेंसए (ग)। ४. सं० पा० जायमाणेहिं जाव तं चेव। ६. आघइत्ता (क); आघय इत्ता (ग)। ५. सं० पा०-एवमासणाई चलेज्ना सीहणात १०. पन्न इवइत्ता (ग)।
करेज्जा चेलुक्वेवं करेज्जा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org