________________
५४८
तसे देवे धम्मायरियं दुब्भिक्खाओ वा देसाओ सुभिक्खं देसं साहरेज्जा, कंताराओ वा णिक्कंतारं करेज्जा, दोहकालिएणं वा रोगातंकेणं अभिभूतं समाणं विमोएज्जा, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवति ।
अहे णं से तं धम्मायरियं केवलिपण्णत्ताओ धम्माओ भट्ठ समाणं भुज्जोवि केवलिपण्णत्ते धम्मे आघवइत्ता' 'पण्णवइत्ता परूवइत्ता' ठावइता भवति, तेणामेव तस्स धम्मायरियस्स सुप्पडियारं भवति [ समणाउसो ! ? ] ॥ संसार-वीईवयण-पदं
८८.
ठाणं
ठावइता' भवति, तेणामेव तस्स अम्मा पिउस्स सुप्पडियारं भवति समणाउसो ! २. केइ महच्चे दरिद्दं समुक्कसेज्जा । तए णं से दरिद्दे समुक्किट्ठे समाणे पच्छा पुरं चणं विउलभोगसमितिसमण्णागते यावि विहरेज्जा ।
तणं से महच्चे अण्णया कयाइ दरिद्दीहूए समाणे तस्स दरिद्दस्स अंतिए हव्वमागच्छेज्जा ।
तए णं से दरिद्दे तस्स भट्टिस्स सव्वस्समवि' दलयमाणे तेणावि' तस्स दुप्पडियारं भवति ।
अहे णं से तं भट्ट 'केवलिपण्णत्ते धम्मे" आघवइत्ता पण्णवइत्ता परूवइत्ता ठावता भवति, तेणामेव तस्स भट्टिस्स सुप्पडियारं भवति [ समणाउसो ! ? ] । ३. केति तहारूवस्स समणस्स वा माहणस्स वा अंतिए' एगमवि आरियं धम्मियं सुवयणं सोच्चा णिसम्म कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववण्णे |
तिहि ठाणेहिं संपणे अणगारे अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं वीईएज्जा, तं जहा अणिदाणयाए, दिट्ठिसंपण्णयाए, जोगवाहियाए ।
कालचक्क-पदं
८६. तिविहा ओसप्पिणी पण्णत्ता, तं जहा - उक्कोसा", मज्भिमा, जहण्णा ॥ ६०. तिविहा सुसम सुसमा तिविहा सुसमा तिविहा सुसम - दूसमा, तिविहा दूसम -
Jain Education International
१. ठावइत्ता ( क ग ) ; ठाविता ( ख ) ।
२. ०डितारं ( क ) ।
३. सव्वस्सवि ( क ग ) ।
४. तेणे वि ( ग ) ।
५. पन्नत्तं धम्मं (क, ग) ।
६. अंतियं (क, ग ) ।
७. आयरियं ( क, ख ) ।
5. आधवित्ता ( क ) ; सं० पा० - आघवइत्ता
जाव ठावइता |
६. उस ० ( क ग ) ।
१०. उक्कस्सा ( ग ) 1
११. सं० पा० एवं छप्पि समाओ भाणियव्वाओ जाव दुसमदूसमा ।
For Private & Personal Use Only
www.jainelibrary.org