________________
सत्तमं अभयणं (णालंदइज्जं )
४८५
परियाए जंसि समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते ।" अयं पि उवएसे णो णेयाउए भवइ ॥ °
तस-यावर पाणाणं अव्वोच्छित्ति-पदं
३०. भगवं च णं उदाहु- -ण एयं भूयं ण एयं भव्वं 'ण एयं भविस्सं" जणं - तसा पाणा वोच्छिज्जिहिति', थावरा पाणा भविस्संति । थावरा पाणा वोच्छिज्जिहिंति तसा पाणा भविस्संति । अवोच्छिष्णेहिं तसथावरेहिं पाणेहिं जपणं तुब्भे वा अण्णो वा एवं वदह - " णत्थि णं से केइ परियाए 'जंसि समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते ।" अयं पि भे उवएसे णो णेयाउए भवइ || उवसंहार-पदं
0
३१. भगवं च णं उदाहु-आउसंतो ! उदगा ! जे खलु समणं वा माहणं वा परिभासइ मित्ति' मण्णइ आगमित्ता णाणं, आगमित्ता दंसणं, आगमित्ता चरितं पावाणं कम्माणं अकरणयाए [ उट्टिए ? ], से खलु परलोगपलिमंथत्ताए चिट्ठइ |
जे खलु समणं वा माहणं वा णो परिभासइ मित्ति' मण्णइ आगमित्ता णाणं, आगमित्ता दंसणं, आगमित्ता चरितं पावाणं कम्माणं अकरणयाए [ उट्ठिए ? ], से खलु परलोगविसुद्धीए चिट्ठइ ॥
३२. तए णं से उदए पेढालपुत्ते भगवं गोयमं अणाढायमाणे जामेव दिसि पाउब्भूए तामेव दिसिं पहारेत्थ गमणाए ।
३३. भगवं च णं उदाहु आउसंतो ! उदगा ! जे खलु तहारूवस्स समणस्स वा माणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा णिसम्म अप्पणो चेव सुहुमाए पडिलेहाए अणुत्तरं जोगखेमपयं लंभिए समाणे सो वि तावतं आढाइ 'परिजाणेइ वंदइ णमंसइ सक्कारेइ सम्माणेइ" कल्लाणं मंगलं देवयं चेइयं पज्जुवासइ ।।
Jain Education International
१. भवइ (वृ); X () ।
२. वोच्छिज्जिस्संति ( क ) ।
३. सं० पा० - परियाए जाव णो णेयाउए । ४. मेत्ति ( क, ख ) ; मैत्रीं मन्यमानोऽपि ( वृ); स्वीकृत पाठश्चूर्ण्यनुसारी वर्तते । वि०- मामिति ।
व्या०
५. प्रत्योर्नेष पाठो लभ्यते, चूर्णावपि नास्ति । वृत्तावस्ति व्याख्यातः ।
६. मेत्ति (क, ख ) ; मैत्री मण्यते ( वृ ) ।
७. नागार्जुनीयास्तु — णो खलु समणं वा हीलमाणो परिभासति मणसा वायाए कारणं आगमित्ता णाणं आगमित्ता दंसणं आगमित्ता चरितं पावाणं कम्माणं अकरणयाए, से खलु परलोगपडिमंथत्ताए चिट्ठति (च) । ८. परिजाणाइ वंदति णमंसति ( क ) ; x ( वृ ) ।
For Private & Personal Use Only
www.jainelibrary.org