________________
४८६
सूयगडो २ ३४. तए णं से उदए पेढालपुत्ते भगवं गोयम एवं वयासी-एएसि णं भंते ! पदाणं
पुव्वि अण्णाणयाए अस्सवणयाए अबोहीए अणभिगमेणं अदिढाणं अस्सुयाणं अमुयाणं अविण्णायाणं अणिज्जूढाणं' अव्वोगडाणं अव्वोच्छिण्णाणं अणिसिट्टाणं अणिवूढाणं अणुवहारियाणं एयमटुं णो सद्दहियं णो पत्तियं णो रोइयं । एएसि णं भंते ! पदाणं एण्हि जाणयाए सवणयाए बोहीए' अभिगमेणं दिट्ठाणं सुयाणं मुयाणं विण्णायाणं णिज्जूढाणं वोगडाणं वोच्छिण्णाणं णिसिटाणं णिवूढाणं ° उवधारियाणं एयमटुं सद्दहामि पत्तियामि रोएमि ‘एवामेयं जहा णं',
तुब्भे वदह॥ ३५. तए णं भगवं गोयमे उदगं पेढालपुत्तं एवं वयासी-सद्दहाहि णं अज्जो ! पत्ति
याहि णं अज्जो ! रोएहि णं अज्जो ! एवमेयं जहा णं अम्हे वयामो॥ ३६. तए णं से उदए पेढालपुत्ते भगवं गोयमं एवं वयासी-इच्छामि णं भंते ! तुभं
अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्म उवसंपज्जि
ताणं विहरित्तए । ३७. तए णं भगवं गोयमे उदगं पेढालपुत्तं गहाय जेणेव समणे भगवं महावीरे तेणेव
उवागच्छइ । तए णं से उदए पेढालपुत्ते समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ णमसइ, वंदित्ता णमंसित्ता एवं वयासीइच्छामि णं भंते ! तुब्भं अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्म उवसंपज्जित्ताणं विहरित्तए।
अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि ॥ ३८. तए णं से उदए पेढालपुत्ते समणस्स भगवओ महावीरस्स अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्म उवसंपज्जित्ताणं विहरइ।
-त्ति बेमि॥ ग्रन्थ-परिमाण कुल अक्षर ८४६२२ अनुष्टुप् श्लोक २६४४, अक्षर १४
१. ४(क)। २. सं० पा०–बोहीए जाव उवधारियाणं ।
३. एवमेव से जहेयं । ४. अंतियं (क)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org