________________
४८४
सूयगडो २
७. तत्थ 'परेण जे" तसथावरा पाणा, जेहिं समणोवासगस्स आयाणसो आमरणंता दंडे णिक्खित्ते, ते तओ आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं जे तसा पाणा, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, तेसु पच्चायति । तेहिं समणोवासगस्स सुपच्चक्खायं भवइ ।
ते पाणावि वच्चति, ते तसावि वच्चंति, ते महाकाया, ते चिरट्टिइया । ते बहुगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ । ते अप्पयरगा पाणा जेहि समणोवासगस्स अपच्चक्खायं भवइ । से महया तसकायाओ उवसंतस्स उट्ठियस पडिविरयस्स जं णं तुब्भे वा अण्णो वा एवं वयह - " णत्थि णं से
परिया जंसि समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते । " ० अयं पि भे उवएसे णो णेयाउए भवइ ।
८. तत्थ 'परेण जे तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंता दंडे णिक्खिते, ते तओ आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं जे थावरा पाणा, जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए दंडे णिक्खित्ते, तेसु पच्चायति । तेहिं समणोवासगस्स सुपच्चक्खायं भवइ ।
ते पाणावि' 'वुच्चति, ते तसावि वुच्चति, ते महाकाया, ते चिरट्टिइया । ते बहुरंगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ । ते अप्पयरगा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ । से महया तसकायाओ उवसंतस्स
यस पडिविरयस्स जं णं तुब्भे वा अण्णो वा एवं वयह - " णत्थि से hs परियाए जंसि समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते ।" अयं पि भे उवएसे णो णेयाउए भवइ । °
६. तत्थ 'परेणं जे" तसथावरा पाणा, जेहिं समणोवासगस्स आयाणसो आमरणंता दंडे णिक्खित्ते, ते तओ आउं विप्पजहंति, विप्पजहित्ता ते तत्थ परेणं चेव जे तस्थावरा पाणा, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, ते पच्चायति । तेहिं समणोवासगस्स सुपच्चक्खायं भवइ ।
ते पाणावि' 'वुच्चति, ते तसा वि वुच्चंति, ते महाकाया, ते चिरट्टिइया । ते बहुरंगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ । ते अप्पयरगा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ । से महया तसकायाओ उवसंतस्स यस पडिविरयस्स जं गं तुब्भे वा अण्णो वा एवं वयह - " णत्थि णं से केइ
१. जे परेणं ( क ) ; जेते परेणं ( ख ) ।
२. सं० पा०-- पाणावि जाव अयं ।
३. जे परेणं (क); जेते परेण ( ख ) । ४. सं० पा० - पाणावि जाव अयं पि भेदे ।
Jain Education International
५. जे परेणं (क, ख ) ।
६. सं० पा० - पाणावि जाव अयं पि भेदे से"" ।
For Private & Personal Use Only
www.jainelibrary.org