________________
सत्तमं अज्झयणं (णालंदइज्ज)
४७९
णंताए दंडे णिक्खित्ते, ते तओ आउगं विप्पजहंति, विप्पजहित्ता ते तओ भुज्जो सगमायाए सोग्गइगामिणो भवंति ।। ते पाणावि वुच्चंति', 'ते तसा वि वुच्चंति, ते महाकाया, ते चिरटिइया। ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ । ते अप्पयरगा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ। से महया तसकायाओ उवसंतस्स उवट्ठियस्स पडिविरयस्स जं णं तुब्भे वा अण्णो वा एवं वयह"णत्थि णं से केइ परियाए जंसि समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते।" अयं पि भेउवएसे° णो णेयाउए भवइ ।। भगवं च णं उदाहु-संतेगइया मणुस्सा भवंति, तं जहा-अप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया' 'धम्मिट्ठा धम्मक्खाई धम्मप्पलोई धम्मपलज्जणा धम्मसमुदायारा धम्मेणं चेव वित्ति कप्पेमाणा विहरंति, सुसीला सुव्वया सुप्पडियाणंदा सुसाहू। एगच्चाओ पाणाइवायाओपडिविरया जावज्जीवाए. एगच्चाओ अप्पडिविरया। एगच्चाओ मसावायाओ पडिविरया जावज्जीवाए, एगच्चाओ अप्पडिविरया। एगच्चाओ अदिण्णादाणाओ पडिविरया जावज्जीवाए, एगच्चाओ अप्पडिविरया। एगच्चाओ मेहुणाओ पडिविरया जावज्जीवाए, एगच्चाओ अप्पडिविरया। एगच्चाओ परिग्गहाओ पडिविरया जावज्जीवाए, एगच्चाओ° अप्पडिविरया । जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, ते तओ आउगं विप्पजहंति, विप्पजहित्ता ते तओ भुज्जो सगमादाए सोग्गइगामिणो भवंति । ते पाणा वि वुच्चंति, 'ते तसावि वुच्चंति ते महाकाया, ते चिरट्टिइया। ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ । ते अप्पयरगा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ । से महया तसकायाओ उवसंतस्स उवट्ठियस्स पडिविरयस्स जं णं तुब्भे वा अण्णो वा एवं वयह"णत्थि णं से केइ परियाए जंसि समणोवासगस्स एगपाणाए वि दंडे
णिक्खित्ते।" अयं पि भे उवएसे° णो णेयाउए भवइ ।। २५. भगवं च णं उदाहु-संतेगइया मणुस्सा भवंति, तं जहा–आरणिया आव
सहिया गामंतिया कण्हुईरहस्सिया-जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते भवइ–णो बहुसंजया णो बहुपडिविरया सव्वपाणभूय
१. सं० पा०-वुच्चंति जाव णो णेयाउए। २. सं० पा०-धम्माणुया जाव एगच्चाओ
परिग्गहाओ अप्पडिविरया। ३. सं० पा०-वुच्चंति जाव णो णेयाउए ।
४. गामणियंतिया (क, ख, वृ); द्रष्टव्यम्
२०५६ सूत्रस्य पादटिप्पणम् । ५. कण्हंतिरहस्सिया (क)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org