SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ सत्तमं अज्झयणं (णालंदइज्ज) ४७७ ते पाणा वि वुच्चंति, ते तसा वि वुच्चंति, ते महाकाया, ते चिरदिइया । ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ। ते अप्पयरगा पाणा जेहि समणोवासगस्स अपच्चक्खायं भवइ। से महया 'तसकायाओ उवसंतस्स उवट्ठियस्स पडिविरयस्स जं णं तुब्भे वा अण्णो वा एवं वयह"णत्थि णं से केइ परियाए जंसि समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते ° ।” अयं पि 'भे उवएसे'' णो णेयाउए भवइ । भगवं च णं उदाहु णियंठा खलु पुच्छियव्वा-आउसंतो ! णियंठा ! इह खलु संतेगइया समणोवासगा भवंति। तेसिं च णं एवं वुत्तपुव्वं भवइ–णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ' 'अणगारियं° पव्वइत्तए, णो खलु वयं संचाएमो चाउद्दसट्ठमुद्दिट्ठपुण्णमासिणीसु' 'पडिपुण्णं पोसहं सम्म अणुपालेमाणा विहरित्तए। वयं णं अपच्छिममारणंतियसंलेहणाझसणाझसिया भत्तपाणपडियाइक्खिया कालं अणवकंखमाणा विहरिस्सामो । सव्वं पाणाइवायं पच्चक्खाइस्सामो', 'एवं सव्वं मुसावायं सव्वं अदिण्णादाणं सव्वं मेहणं सव्वं परिग्गहं पच्चक्खाइस्सामो ‘तिविहं तिविहेणं" मा खलु ममट्ठाए किंचि वि 'करेह वा कारवेह वा करतं समणुजाणेह वा तत्थ वि पच्चक्खाइस्सामो। तेणं अभोच्चा अपिच्चा असिणाइत्ता' आसंदीपेढियाओ पच्चोरुहित्ता ते तह कालगया कि वत्तव्वं सिया ? सम्म कालगय त्ति वत्तव्वं सिया। ते पाणा वि वच्चंति", 'ते तसा वि वुच्चंति, ते महाकाया, ते चिरट्रिइया । ते बहुतरगा पाणा जेहिं सम्णोवासगस्स सुपच्चक्खायं भवइ । ते अप्पयरगा पाणा जेहि समणोवासगस्स अपच्चक्खायं भवइ । से महया तसकायाओ उवसंतस्स उवट्टियस्स पडिविरयस्स जंणं तुब्भे वा अण्णो वा एवं वयह–“णत्थि णं से १. इति से (क, ख)। ६. जाव (क)। २. मं० पा०-से महया "जं णं तुब्भे वयह तं ७. सं० पा०-पच्चक्खाइस्सामो जाव सवं चेव जाव अयं । परिग्गह। ३. भेदे से (क, ख)। ८. तिविहेणं तिविहं (क) । ४. सं० पा०-अगाराओ जाव पव्वइत्तए। ६. सं०पा०—किंचि वि जाव आसंदीपेढियाओ। ५. सं० पा०-चाउद्दसट्ठ मुद्दिठ्ठपुण्णमासिणीसु १०. समणा (क)। जाव अणुपालेमाणा। ११. सं० पा०—बुच्चंति जाव अयं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy