________________
४७६
किं ते तपगारा कप्पंति उवट्ठावेत्तए ? हंता कप्पंति
।
किं ते तपगारा कप्पंति संभुंजित्तए ?
हंता कप्पंति ।
Jain Education International
ते णं एयारूवेणं विहारेणं विहरमाणा " जाव वासाई चउपंचमाई छद्दसमाई वा अप्पयरो वा भुज्जयरो वा देसं दूइज्जित्ता • अगारं वएज्जा ?
हंता वज्जा ।
ते णं तपगारा कप्पंति सभुंजित्तए ?
णो इट्ठे' समट्ठे |
२
भुं
1
से जे से जीवे जे परेण णो कप्पंति संभुंजित्तए । से जे से जीवे जे आरेणं कप्पंति । से से जीवे जे इयाणि णो कप्पंति संभुंजित्तए । परेणं अस्समणे, आरेण समणे, इयाणि अस्समणे । अस्समणेणं सद्धि णो कप्पंति समणाणं ग्गिंथाणं संभुंजित्तए । सेवमायाणह नियंठा ! सेवमायाणियव्वं ॥
पच्चक्खाणस्स विसय उवदंसण-पदं
२०. भगवं च णं उदाहु - णियंठा खलु पुच्छियव्वा - आउसंतो ! णियंठा ! इह खलु संतेगइया समणोवासगा भवंति । तेसि च णं एवं वृत्तपुव्वं भवइणो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अणगारियं पव्वइत्तए, वयं णं चाउद्दसमुद्दिपुण्णमासिणीसु पडिपुण्णं पोसह सम्मं अणुपालेमाणा विहरि - सामो । 'थूलगं पाणाइवायं पच्चक्खा इस्सामो, एवं थूलगं मुसावायं थूलगं अदिण्णादाणं' थूलगं मेहुणं थूलगं परिग्रहं पच्चवखाइस्सामो, इच्छापरिमाणं करिस्सामो दुविहं तिविहेणं । मा खलु ममट्ठाए किंचि विकरेह वा कारवेह वा तत्थ वि पच्चक्वाइस्सामा । ते णं अभोच्चा' अपिच्चा असिणाइत्ता आसंदीपेढियाओ" पच्चोरुहित्ता" ते तह कालगया किं वत्तव्वं सिया ? सम्म कालगत्ति वत्तव्वं सिया ।
१. सं० पा० तं चेव जाव अगारं वएज्जा ।
२. तिट्ठे (क, ख ) ।
३. तेणं ( क ) 1
४. सं० पा० - उदाहु संतेगइया ।
५. वयं च ( क ) ।
६. पोसधं ( क ) 1
७. ० पच्चाइक्खिस्सामो ( क ) ; नागार्जुनीयास्तु --
सामाइयकडेऽहिकाउं 'सव्वपाणातिवातं पच्चक्खाइस्सामो' तद्दिवसं (चू) ।
८. अदिण्णं ( क, ख )
६.
अभोच्चाए (क, ख ) ।
१०. ० पीठियाओ ( क ) 1
११. पच्चोरुभित्ता ( ख ) ।
For Private & Personal Use Only
www.jainelibrary.org