________________
४७५
सत्तमं अज्झयणं (णालंदइज्ज)
तस्स णं सव्वपाणेहिं' 'सव्वभूएहिं सव्वजीवेहि ° सव्वसत्तेहिं दंडे णिक्खित्ते ? णेति। . से जे से जीवे जस्स परेणं सव्वपाणेहिं 'सव्वभूएहि सव्वजीवेहि ° सव्वसत्तेहिं दंडे णो णिक्खित्ते। से जे से जीवे जस्स आरेणं सव्वपाणेहिं 'सव्वभूएहिं सव्वजीवेहिं सव्व ° सत्तेहिं दंडे णिक्खित्ते । से जे से जीवे जस्स इयाणि सव्वपाणेहिं 'सव्वभूएहिं सव्वजीवेहिं सव्व ° सत्तेहिं दंडे णो णिक्खित्ते भवइ । परेणं अस्संजए, आरेणं संजए, इयाणि अस्संजए । अस्संजयस्स णं सव्वपाणेहिं 'सव्वभूएहिं सव्वजीवेहिं सव्व ° सत्तेहिं दंडे णो णिक्खित्ते भवइ । सेवमायाणह णियंठा ! सेवमायाणियव्वं ।। भगवं च णं उदाहु णियंठा खलु पुच्छियव्वा-आउसंतो! णियंठा ! इह खलु परिव्वायया वा परिव्वाइयाओ वा अण्ण यरेहितो तित्थायतणेहिंतो आगम्म धम्मस्सवणवत्तियं उवसंकमज्जा? हंता उवसंकमज्जा। 'कि तेसि" तहप्पगाराणं धम्मे आइक्खियव्वे ?
"हंता आइक्खियव्वे । कि ते तहप्पगारं धम्म सोच्चा णिसम्म एवं वएज्जा-इणमेव णिग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुण्णं णेयाउयं संसुद्धं सल्लकत्तणं सिद्धिमग्गं मुत्तिमग्गं णिज्जाणमग्गं णिव्वाणमग्गं अवितहं असंदि सव्वदुक्खप्पहीणमग्गं । एत्थ ठिया जीवा सिझति बुझंति मुच्चंति परिणिव्वंति सव्वदुक्खाणमंतं करेंति । इमाणाए तहा गच्छामो तहा चिट्ठामो तहा णिसीयामो तहा तुयट्टामो तहा भुंजामो तहा भासामो तहा अब्भुटेमो तहा उट्ठाए उतॄत्ता पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमामो त्ति वएज्जा ? हंता वएज्जा। किं ते तहप्पगारा कप्पंति पव्वावेत्तए ? हंता कप्पंति। कि ते तहप्पगारा कप्पंति मुंडावेत्तए ? हंता कप्पति । किं ते तहप्पगारा कप्पंति सिक्खावेत्तए ?
हंता कप्पंति। १.सं० पा०-सव्वपाणेहिं जाव सत्तेहि। ८. सं० पा०-सब्वपाणेहिं जाव सत्तेहिं । २. णो णिक्खित्ते (क)।
६. केइ इह (ख)। ३. णोत्ति (क); णोति (ख)।
१०. परिवाइया (क); परिव्वाया (क्व)। ४,५,६. सं० पा०—सव्वपाणेहि जाव सत्तेहिं । ११. पूर्वसूत्रात् किंचित् शब्दभेदः । ७. एयाणि (क)।
१२. सं० पा०-तं चेव जाव उवटावेत्तए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org