________________
४७२
सूयगडो २ "णण्णत्थ अभिजोगेणं गाहावइ-चोरगहण-विमोक्खणयाए तसेहिं पाणेहि णिहाय दंडं' । तं पि तेसि कुसलमेव भवइ । तसा वि वुच्चंति तसा तससंभारकडेणं कम्मुणा, णामं च णं अब्भुवगयं भवइ। 'तसाउयं च णं पलिक्खीणं भवइ, तसकायट्टिइया ते तओ आउयं विप्पजहंति, ते तओ आउयं विप्पजहित्ता थावरत्ताए पच्चायंति"। थावरा वि वुच्चंति थावरा थावरसंभारकडेणं कम्मुणा, णामं च णं अब्भुवगयं भवइ । 'थावराउयं च णं पलिक्खीणं भवइ,२ थावरकायद्विइया ते तओ आउयं विप्पजहंति, ते तओ आउयं विप्पजहित्ता भुज्जो पारलोइयत्ताए पच्चायति ।
ते पाणा वि वुच्चंति', ते तसा वि वुच्चंति, ते महाकाया, ते चिरट्टिइया॥ उदगपेढालपुत्तस्स सपक्ख-ठावणा-पदं १५. सवायं उदए पेढालपुत्ते भयवं गोयम एवं वयासी-आउसंतो ! गोयमा ! णत्थि
णं से केइ परियाए' जंसि समणोवासगस्स 'एगपाणाए वि दंडे णिक्खित्ते । कस्स णं तं हेउं ? संसारिया खलु पाणा-थावरा वि पाणा तसत्ताए पच्चायंति। तसा वि पाणा थावरत्ताए पच्चायति । थावरकायाओ विप्पमुच्चमाणा सव्वे तसकायंसि उववज्जति । तसकायाओ विप्पमुच्चमाणा सव्वे थावरकायंसि उववज्जति ।
तेसिं च णं थावरकायंसि उववण्णाणं ठाणमेयं धत्तं ॥ भगवओ गोयमस्स पच्चत्तर-पदं १६. सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी–णो खलु आउसो ! अस्माकं
वत्त व्वएणं तुब्भं चेव अणुप्पवाएणं अत्थि णं से परियाए जे णं समणोवासगस्स सव्वपाणेहि सव्वभूएहि सव्वजीवेहि सव्वसत्तेहिं दंडे णिक्खित्ते भवइ । कस्स णं तं हेउं ?
१. जाव तसाऊ अपलिक्खीणं भवइ० (चू); ६. एगपाणाइवायविरए वि दंडे णिक्खित्ते क.ख): नागार्जुनीयास्तु-आउयं च णं पलिक्खीणं एकप्राणातिपातविरमणेपि (१); अग्रिमसूत्रे भवति तसकायट्रितीए वा ततो आउयं 'एगपाणाए वि' इति पाठो लभ्यते, स च विप्पजहित्ता तिण्हं थावराणं अण्णतरेसूव
समीचीन: प्रतिभाति, तेनाऽत्रापि स एव वज्जति (चू)।
स्वीकृतः । जाव सव्वपाणेहिं दडे णिक्खित्ते २. जाव थावराऊ अपलिक्खीणं भवई (चू)। ३. वुच्चंति भूता जाव सत्ता वि (चू)। ७. अस्माकमित्येतन्मगधदेशे आगोपालाङ्गनादि४. परिताए (क)।
प्रसिद्ध संस्कृतमेवोच्चार्यते तदिहापि तथैवो५. जणं (क, ख, चू)।
च्चारितमिति (वृ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org