SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ सत्तम अज्झयणं (णालंदइज्ज) ४७३ संसारिया खलु पाणा- तसा वि पाणा थावरत्ताए पच्चायति । थावरा वि पाणा तसत्ताए पच्चायति । तसकायाओ विप्पमुच्चमाणा सव्वे थावरकायंसि उववज्जति । थावरकायाओ विप्पमुच्चमाणा सव्वे तसकायंसि उववज्जति । तेसिं च णं तसकायंसि उववण्णाणं ठाणमेयं अघत्तं । ते पाणा वि वुच्चंति, ते तसा वि वुच्चंति, ते महाकाया, ते चिरट्रिइया । ते बहुयरगा पाणा जेहि समणोवासगस्स सुपच्चक्खायं भवइ । ते अप्पयरगा पाणा जेहि समणोवासगस्स अपच्चक्खायं भवइ । से महया तसकायाओ उवसंतस्स उवट्टियस्स पडिविरयस्स जं णं तुब्भे वा अण्णो वा एवं वयह–“णत्थि णं से केइ परियाए जंसि समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते"। अयं पि 'भे उवएसे'' णो णेयाउए भवइ । समणदिद्वैत-पदं १७. भगवं च णं उदाहु णियंठा खलु पुच्छियव्वा-आउसंतो! णियंठा ! इह खलू संतेगइया मणुस्सा भवंति । तेसिं च णं एवं वुत्तपुव्वं भवइ-जे इमे मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्ता, एएसि णं आमरणंताए दंडे णिक्खित्ते । जे इमे अगारमावसंति, एएसि णं आमरणंताए दंडे णो णिक्खित्ते । केई च णं समणे" जाव वासाइं चउपंचमाइं छद्दसमाइं अप्पयरो वा भुज्जयरो वा देसं दुइज्जित्ता 'अगारं वएज्जा" ? हंता वएज्जा। तस्स णं तमगारत्थं वहमाणस्स' से पच्चक्खाणे भग्गे भवइ ? णेति । एवमेव समणोवासगस्स वि तसेहिं पाणेहिं दंडे णिक्खित्ते, थावरेहिं पाणेहि दंडे णो णिक्खित्ते । तस्स णं तं थावरकायं वहमाणस्स से पच्चक्खाणे णो भग्गे भवइ । सेवमायाणहणियंठा ! सेवमायाणियव्वं ॥ १८. भगवं च णं उदाहु णियंठा खलु पुच्छियव्वा-आउसंतो! णियंठा ! इह खल गाहावइणो वा गाहावइपुत्ता वा तहप्पगारेहिं कुलेहिं आगम्म धम्मस्सवणवत्तियं उवसंकमज्जा ? हंता उवसंकमज्जा। १. जणं (क); जम्मि (क्व)। २. भेदे से (क, ख)। ३. केसि (क, ख); अशुद्धं प्रतिभाति, केचन श्रमणाः (वृ)। ४. अगारमावसेज्जा (ख, वृ)। ५. तं गारत्थं (क); गृहस्थं (वृ)। ६. ८. वहेमाणस्स (क)। ७. णोति (ख)। ६. सेएव० (ख)! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy