________________
सत्तम अज्झयणं (णालंदइज्ज)
संसारिया खलू पाणा-तसा वि पाणा थावरत्ताए पच्चायति । थावरा वि पाणा तसत्ताए पच्चायति । तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववज्जति । थावरकायाओ विप्पमूच्चमाणा तसकायंसि उववज्जति। तेसिं च णं
तसकायंसि उववण्णाणं ठाणमेयं अघत्तं । उदगपेढालपुत्तस्स पडिपण्ह-पदं १२. सवायं उदए पेढालपुत्ते भगवं गोयम एवं वयासी—कयरे खलु आउसंतो !
___ गोयमा ! तुब्भे वयह तसपाणा तसा 'आउ' अण्णहा ? भगवओ गोयमस्स पच्चुत्तर-पदं १३. सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-आउसंतो! उदगा ! जे
तुब्भे वयह तसभूया पाणा तसा ते 'वयं वदामो'" 'तसा पाणा तसा । जे वयं वयामो तसा पाणा तसा ते तुब्भे वदह तसभूया पाणा तसा। एए संति दुवे ठाणा तुल्ला एगट्ठा। किमाउसो ! इमे भे सुप्पणीयतराए भवइ-तसभूया पाणा तसा ? इमे भे दुप्पणीयत राए भवइ-तसा पाणा तसा ? तओ एगभाउसो! पलिकोसह, एक्कं अभिणंदह । अयं पि 'भे उवएसे" णो णेयाउए भवइ। भगवं च णं उदाहु---संतेगइया मणुस्सा२ भवंति, तेसि च णं एवं वुत्तपुव्वं भवइ - णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अणगारियं पव्वइत्तए। 'वयं णं अणुपुव्वेणं गोत्तस्स" लिस्सिस्सामो। 'ते एवं संखसावेंति"
१. अदु-उत।
पाठोस्ति तथा चूणौँ 'उपदेशः' इति व्याख्यात२. आउमन्नहा (क); अह अण्णहा (ख)।
मस्ति । तदाधारेणासौ पाठः स्वीकृतः । ३. वतह (क)।
१२. मणस्सा गब्भवक्कंतिया संखेज्जवासाउया ४. तसब्भूया (क)।
आरिया (चू)। ५. वदं वतामो (क)।
१३. वयण्णं (क); वय णं (ख) । ६. तसा पाणा २ (क); तसा पाणा (ख) सर्वत्र । १४. गुत्तत्तस्स (क); गुत्तस्स (क्व) । ७, ८. ते (ख)।
१५. लिसिस्सामी (ख)। १. तो (क)।
१६. ते एवं संखं ठवयंति ते एवं संखं सोवठवयंति १०. पडिकोसह (ख)।
(क); ते एव संखं ठवयंति ते एवं संखं ११. भेदो से (क, ख); भे (वृ); 'भे उवएसे' इति सोवठावयंति (ख); ते एवं संखं ठावेंति
पाठस्य स्थाने लिपिदोषेण 'भेदो से' इति (चू); नागार्जुनीयास्तु-एवं आपाणं संकजातम् । दशमे सूत्रे 'पि णो उवएसे' इति सावेति (चू); ० संठवयंति (क्व)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org