________________
४७०
सूयगडो २ गाहावई' समणोवासगं उवसंपण्णं एवं पच्चक्खावेंति- “णण्णत्थ अभिजोगेणं', गाहावइ-चोरग्गहण-विमोक्खणयाए तसेहिं पाणेहि णिहाय दंडं।" एवं ण्हं पच्चक्खंताणं दुप्पच्चक्खायं भवइ । एवं ण्हं पच्चक्खावेमाणाणं दुपच्चक्खावियं भवइ । एवं ते परं पच्चक्खावेमाणा अइयरंति सयं पइण्णं । कस्स णं तं हे। संसारिया खलु पाणा-थावरा वि पाणा तसत्ताए पच्चायति । तसा वि पाणा थावरत्ताए पच्चायति । थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववज्जति । तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववज्जति । तेसि च णं थावरकायंसि उववण्णाणं ठाणमेयं घत्तं । एवं ण्हं पच्चक्खंताणं सुपच्चक्खायं भवइ । एवं ण्हं पच्चक्खावेमाणाणं सुपच्चक्खावियं भवइ । एवं ते परं पच्चक्खावेमाणा णाइयरंति सयं पइण्णं-"णण्णत्थ अभिजोगेणं, गाहावइ-चोरग्गहण-विमोक्खणयाए तसभूएहिं पाणेहि णिहाय दंडं ।” एवं सइ 'भासाए परिकम्मे विज्जमाणे जे ते कोहा वा लोहा वा परं पच्चक्खावेंति । अयं पि' णो' उवएसे कि णो णेयाउए भवइ ? अवियाइं आउसो ! गोयमा !
तुभं पि एयं एवं रोयइ ? भगवओ गोयमस्स उत्तर-पदं ११. सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-आउसंतो! उदगा ! णो
खलु अम्हं एयं एवं रोयइ। जेते समणा वा माहणा वा एवमाइक्खंति', 'एवं भासेंति, एवं पण्णवैति, एवं ° परूवेंति णो खलु ते समणा वा णिग्गंथा वा भासं भासंति, अणुतावियं खलु ते भासं भासंति, अब्भाइक्खंति खलु ते समणे" समणोवासए वा । जेहिं वि अण्णेहिं पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमयंति ताणि वि ते अब्भाइक्खंति । कस्स णं तं हेउं ?
१. गाहावइ (क, ख)।
ख्यानस्य चर्चा कृतास्ति तेन पराक्रमापेक्षया २. ४ (क, ख)।
परिकर्मशब्दोऽधिकं समीचीनोस्ति । ३. राआभिवाएणं (ख); अभिजोगेणं तंजहा- ६. पि भे (क, ७)। रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं ७. अस्माकम् ।
८. X (ख)। ४. एवामेव (क); एवमेव (ख)।
६. सं० पा०-एवमाइक्खंति जाव परूवेंति। ५. भासापरक्कमे (क); भासाए परक्कमे (ख, १०. अणुगाणियं (चू)।
वृ)। 'परिकम्मे' इति पाठश्चूधिारेण ११. समणा (क)। स्वीकृतः । अत्र सविशेषणनिविशेषणप्रत्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org