________________
सत्तमं अज्झयणं (णालंदइज्जे )
४६ε
इमणिग्गथिए पावयणे णिस्संकिए णिक्कंखिए णिव्वितिगिच्छे लट्ठे गहियट्ठे पुच्छियट्ठे विणिच्छियट्ठे अभिगयट्ठे अट्टिमिजपेम्माणुरागरत्ते "अयमाउसो ! णिग्गंथे पावयणे अट्ठे अयं परमट्ठे सेसे अणट्टे” ऊसियफलिहे अवंगुयदुवारे चियत्तंतेउर-परघरदारप्पवेसे चाउद्दसमुद्दिट्ठपुण्णमासिणीसु पडिपुणं पोसहं सम्मं अपामाणे समणे णिग्गंथे फासुएसणिज्जेणं असण- पाण- खाइम - साइमेणं वत्थ - पडिग्गह- कंबल - पायपुंछणेणं ओसहभेसज्जेणं पीढ - फलग - सेज्जासंथारएणं पडिलाभमाणे बहूहिं सीलव्वय-गुण- वेरमण - पच्चक्खाण - पोसहोववासेहिं अहापरिहिहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरइ ||
o
५. तस्स णं लेवस्स गाहावइस्स णालंदाए बाहिरियाए उत्तरपुरत्थि मे दिसिभाए, एत्थ णं सेसदविया णाम उदगसाला होत्था - अणेगखं भसयस णिविट्ठा पासा - दीया दरिसणीया अभिरुवा पडिरूवा ॥
६.
तीसे णं सदवियाए उदगसालाए उत्तरपुरत्थि मे दिसिभाए, एत्थ णं हत्थिजामे णामं वणसंडे होत्था - किण्हे वण्णओ वणसंडस्स' ||
७. तस्सि च णं गिहपदेसंसि भगवं गोयमे विहरइ, भगवं च णं आहे आरामंसि ॥
उदगपेढालपुत्तस्स पहाणुमइ-पदं
८. अहे णं उदए पेढालपुत्ते भगवं पासावच्चिज्जे णियंठे मेदज्जे गोत्तेणं जेणेव ' भगवं गोयमे तेणेव उवागच्छइ, उवागच्छित्ता भगवं गोयमं एवं वयासीआउसंतो ! गोयमा ! अत्थि खलु मे केइ पदेसे पुच्छियव्वे, तं च मे आउसो ! अहा अहादरिसियमेव वियागरेहि ॥
९. सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी - अवियाइ आउसो ! सोच्चा सिम्म जाणिस्समो ॥
उदगपेढालपुत्तस्स पह पदं
१०. सवायं उदए पेढालपुत्ते भगवं गोयमं एवं वयासी - आउसंतो' ! गोयमा ! अत्थि खलु कम्मरपुत्तिया णाम समणा णिग्गंथा तुम्हागं" पवयणं" पवयमाणा
१. ० पुरच्छि मे ( ख ) ।
२. सं० पा०—पासादीया जाव पडिरूवा ।
३. ओ० सू० ४-७ ।
४. मेतज्जो ( क ) । ५. जेणामेव (क, ख ) ।
६. तेणामेव ( ख ) ।
७. सवादं (क) 1
Jain Education International
o
८. आउसो ! ( ख ) ।
६. कुमारपुत्तिया (क, ख, वृ); अत्र लिपिदोषेण 'कम्मार' शब्दस्य स्थाने 'कुमार' इति रूपान्तरं जातं इति संभाव्यते ।
१०.
तुब्भागं ( क ) ।
११. पवद ( क ) 1
For Private & Personal Use Only
www.jainelibrary.org