________________
४४८
सूयगड २
जीवा तासं पुढविजोणियाणं पुढवोणं सिणेहमाहारेति - ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरोरं वाउसरोरं वणस्सइसरीरं तसपाणसरीरं । विहाणं तस्थावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्वत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [ सव्वप्पणत्ताए आहारेंति ? ] ।
अवरे वियणं तेसिं पुढविजोणियाणं तसपाणाणं सरीरा णाणावण्णा णाणागंधा गाणारसा णाणाफासा णाणासंठाणसंठिया पाणाविहसरोरपोग्गलविउध्विया । ते जीवा कम्मो ववण्णगा भवंति त्ति मक्खायं ० ॥
निक्खेव पदं
१०१. अहावरं पुरक्खायं सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता णाणाविहजोणिया णाणाविहसंभवा णाणाविहवक्कमा, सरीरजोणिया सरीरसंभवा सरीरक्कमा, सरीराहारा कम्मोवगा कम्मणियाणा कम्मगइया कम्मठिया कम्मणा' चेव विपरियासमुर्वेति ॥ १०२. सेवमायाणही सेवमायाणित्ता' आहारगुत्ते समिए सहिए सया जए ।
-त्ति बेमि ॥
१. कम्मुणा ( क ) ।
Jain Education International
२, ३. से एव° ( ख ) ।
For Private & Personal Use Only
www.jainelibrary.org