________________
तइयं अज्झयणं (आहारपरिण्णा)
४४७
परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं ० संतं [सव्वप्पणत्ताए आहारेति ?] । अवरे वि य णं तासि तसथावरजोणियाणं पुढवीणं' 'सक्कराणं वालुयाणं जाव ° सूरकंताणं सरीरा णाणावण्णा' 'णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरी रपोग्गल विउव्विया। ते जीवा कम्मोववण्णगा भवंति त्ति° मक्खायं ।। ३"अहावरं पुरक्खायं-इहेगइया सत्ता पुढविजोणिया पुढविसंभवा पुढविवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा तसथावरजोणियासु पुढवीसु पुढवित्ताए विउद॒ति । ते जीवा तासिं तसथावरजोणियाणं पुढवीण सिणेहमाहारेति-ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पूव्वाहारियं तयाहारियं विपरिणय सारूविकडं संतं [सव्वप्पणत्ताए अ अवरे वि य णं तासिं तसथावरजोणियाणं पूढवीणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया।
ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।। 88. अहावरं पुरक्खायं --इहेगइया सत्ता पुढविजोणिया पुढविसंभवा पुढविवक्कमा,
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेगं तत्थवक्कमा पुढविजोणियासु पुढवीसु पुढवित्ताए विउट्ठति । ते जीवा तासि पुढविजोणियाणं पुढवीणं सिणेहमाहारेंति-ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्स इसरीरं तसपाणसरीरं। णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेंति ?] । अवरे वि य णं तासि पुढविजोणियाणं पुढवीणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया।
ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ॥ १००. अहावरं पुरक्खायं-इहेगइया सत्ता पुढविजोणिया पुढविसंभवा पुढविवक्कमा,
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा
पुढविजोणियासु पुढवीसु तसपाणत्ताए विउम॒ति । १. सं० पा.---पुढवीणं जाव सूरकताणं । ३. सं० पा०-सेसा तिण्णि आलावगा जहा २. सं० पा०-णाणावण्णा जाव मक्खायं । उदगाणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org