________________
४४६
सूयगडो २
६६. अहावरं पुरक्खायं-इहेगइया सत्ता वाउजोणिया वाउसंभवा वाउवक्कमा,
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा वाउजोणिएसु वाऊसु तसपाणत्ताए विउटुंति । ते जीवा तेसि वाउजोणियाणं वाऊणं सिणेहमाहारेंति-ते जीवा आहारति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्स इसरीरं तसपाणसरीरं । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति। परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेंति ?] । अवरे वि य णं तेसिं वाउजोणियाणं तसपाणाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया।
ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।। पुढविकायस्स आहार-पदं ६७. अहावरं पुरक्खायं-इहेगइया सत्ता णाणाविहजोणिया' णाणाविहसंभवा
णाणाविहवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा पुढवित्ताए सक्करत्ताए वालुयत्ताए जाव' सूरकतत्ताए विउटुंति। ते जीवा तेसि णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति-ते जीवा आहारेति पुढविसरीरं' 'आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति।
१. सं० पा०-णाणाविहजोणिया जाव कम्म। ३. गोमेज्जए य रुयए, २. जाव शब्दस्य पूरकपाठः-इमाओ गाहाओ
अंके फलिहे य लोहियक्खे य। अणुगंतव्वाओ
मरगय मसारगल्ले, १. पुढवी य सकरा वालुया य,
भुयमोयगइंदनीले य॥
४. चंदणगेरुयहंसगब्भ, उवले सिला य लोणसे ।
पुलए सोगंधिए य बोद्धव्वे । अय तउय तम्ब सीसग,
चंदप्पभवेरुलिए, रुप्प सुवण्णे य वइरे य॥
जलकते सूरकते य॥ २. हरियाले हिंगुलुए,
एयाओ एएसु भाणियव्वाओ गाहाओमणोसिला सासगंजणपवाले।
(क, ख) । उल्लिखितसंग्रहगाथानां चूणौँ अब्भपडलब्भवालुय,
वृत्तौ च कोपि संकेतो नोपलभ्यते । बायरकाए मणिविहाणा॥ ३. सं० पा०-पूढविसरीरं जाव संतं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org