________________
४४०
सूयगडो २
अवरे वि य णं तेसि णाणाविहाणं खहचरपंचिदियतिरिक्खजोणियाणं चम्मपक्खीणं' 'लोमपक्खीणं समुग्गपक्खीणं विततपक्खीणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गल
विउव्विया। ते जीवा कम्मोववण्णगा भवंति त्ति° मक्खायं ॥ विलिदियस्स आहार-पदं ८२. अहावरं पुरक्खायं-इहेगइया सत्ता णाणाविहजोणिया णाणाविहसंभवा
णाणाविहवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा' णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अणुसूयत्ताए विउद॒ति । ते जीवा तेसि णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेति ते जीवा आहारेति पुढविसरीरं' 'आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं। णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं ° संतं [सव्वप्पणत्ताए आहारेंति ?] । अवरे वि य णं तेसिं तसथावरजोणियाणं अणुसूयगाणं सरीरा णाणावण्णा
॥ णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।। "अहावरं पुरक्खायं-इहेगइया सत्ता णाणाविहजोणिया णाणाविहसंभवा णाणाविहवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा णाणाविहाणं मणुस्साणं तिरिक्खजोणियाण य सरीरेसु सचित्तेसु वा अचित्तेसु वा दुरूवसंभवत्ताए विउटुंति । ते जीवा तेसिं णाणाविहाणं मणुस्साणं तिरिक्खजोणियाण य सिणेहमाहारेंतिते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति ।
१. सं० पा०-चम्मपक्खीणं जाव मक्खायं । आदर्शेन्यत्रासौ पाठो नोपलब्धस्तेन प्रायः २. तत्थोवक्कमा (ख); ८२ सूत्रस्य वृत्तौ 'तत्र सर्वत्रापि 'तत्थवक्कमा' इति पाठः स्वीकृतः।
उपक्रम्य' तथा ८५ सूत्रस्य वृत्तौ 'तत्र ३. सं० पा०-पूढविसरीरं जाव संतं । व्युत्क्रम्य' इति व्याख्यातमस्ति । अन्यत्र ४. अणुसूयाणं (क)। सर्वत्रापि 'तत्र व्युत्क्रमा' इति व्याख्यातम। ५. सं० पा०–णाणावण्णा जाव मक्खायं । लिपिदोषेणेकरूपस्यापि पाठस्य भिन्नता ६. सं० पा०–एवं दुरूवसंभवत्ताए एवं जातेति प्रतीयते। सर्वत्रापि तत्थावक्कम्म खुरदुगत्ताए। (तत्रावक्रम्य) इति पाठो युज्यते । किन्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org