________________
तइयं अज्झयणं (आहारपरिण्णा)
परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संत [सव्वप्पणत्ताए आहारेंति ?] । अवरे वि य णं तेसिं मणुस्सतिरिक्खजोणियाणं दुरूवसंभवाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविह
सरीरपोग्गलविउव्विया । ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं । ८४. अहावरं पुरक्खायं-इहेगइया सत्ता णाणाविहजोणिया णाणाविहसंभवा
णाणाविहवक्कम्मा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कम्मा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा खुरदुगत्ताए' विउद॒ति । ते जीवा तेसि णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेति-ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं। णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेति ?] । अवरे वि य णं तेसिं तसथावरजोणियाणं खुरदुगाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीर
पोग्गलविउव्विया । ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ॥ आउकायस्स आहार-पदं ८५. अहावरं पुरक्खायं-इहेगइया सत्ता णाणाविहजोणिया' 'णाणाविहसंभवा
णाणाविहवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा° कम्मणियाणेणं तत्थवक्कमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा [उदगत्ताए विउटुंति ?] । तं सरीरगं वायसंसिद्धं वायसंगहियं वायपरिगयं उड्ढेवाएसु उड्ढंभागी भवइ, अहेवाएसु अहेभागी भवइ, तिरियंवाएसु तिरियभागी भवइ, तं जहा-उस्सा' हिमए महिया करए हरतणुए सुद्धोदए। ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेति–ते जीवा आहारेति पुढविसरीरं 'आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति। परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं ° संतं [सव्वप्पणत्ताए आहारेंति ?] ।
१. खुरुडुगत्ताए (चू)।
३. ओसा (क)। २. सं० पा०-णाणाविहजोणिया जाव कम्म। ४. सं० पा०-पुढविसरीरं जाव संतं ।
Jain Education International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org