________________
तइयं अज्झयणं (आहारपरिण्णा)
४३६
उज्जाणे इत्थ वेगया जणयंति, पुरिसं वेगया जणयंति, णपुंसंगं वेगया . जयंति । ते जीवा डहरा समाणा वाउकायमाहारेंति, अणुपुब्वेणं वुड्ढा वणस्सइकायं तसथावरे य पाणे- ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । णाणाविहाणं तस्थावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [ सव्वप्पणत्ताए आहारेंति ? ] ।
अवरे वियणं तेसिं णाणाविहाणं भुयपरिसप्पपंचिदियथलचर तिरिक्खजोणियाणं गोहाणं' 'उलाणं सेहाणं सरडाणं सल्लाणं सरवाणं खाराणं घरकोइलियाणं विस्संभराणं मूसगाणं मंगुसाणं पयलाइयाणं विरालियाणं जाहाणं चाउप्पाइयाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गल विउब्विया । ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ॥
o
खहचरस्स आहार-पदं
८१. अहावरं
पुरखायं - णाणाविहाणं
खहचरपंचिदियतिरिक्खजोणियाणं', तं जहा - चम्पक्खीणं लोमपक्खोणं समुग्गपक्खीणं विततपक्खीणं । तेसि च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडाए जोणिए, एत्थ गं मेहुणवत्तया णामं संजोगे समुप्पज्जइ । ते दुहओ वि सिणेहं संचिणंति । तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए णपुंसगत्ताए विउट्टंति ।
o
ते जीवा माउओयं पिउसुक्कं तदुभय-संसद्वं कलुषं किब्बिसं तप्पढमयाए आहारमाहारेंति । तओ पच्छा जं से माया णाणाविहाओ रसवईओ आहारमाहारेति, तओ एगदेसेणं ओयमाहारेंति । अणुपुव्वेणं बुड्ढा पलिपागमणुपवण्णा, तओ कायाओ अभिणिवट्टमाणा अंडं वेगया जणयंति, पोयं वेगया जणयंति । से अंडे उब्भिज्जमाणे इत्थि वेगया जणयंति, पुरिसं वेगया जणयंति, णपुंसगं वेगया जयंति । ते जीवा डहरा समाणा माउगाय सिणेहमाहारेंति, अणुपुब्वेणं' बुड्ढा वणस्सइकायं तसथावरे य पाणे - ते जीवा आहारेंति पुढविसरीरें" "आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । णाणाविहाणं तस्थावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं • संतं [ सव्वप्पणत्ताए आहारेति ? ] ।
१. सं० पा० – गोहाणं जाव मक्खायं । २. खचर ० ( क ) |
३. सं० पा० – जहा उरपरिसप्पाणं नाणत्तं ।
Jain Education International
४.
पुव्वेणं च णं ( क ) ।
५. सं० पा० - पुढविसरीरं जाव संतं ।
For Private & Personal Use Only
www.jainelibrary.org