________________
४३८
सूयगड २ मेहुणवत्ता णामं संजोगे समुप्पज्जइ । ते दुहओ वि सिणेहं संचिणंति । तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए णपुंसगत्ताए विउट्टंति ।
जीवा माओ पिउसुक्कं तदुभय-संसद्वं कलुस किब्बिसं तप्पढमयाए आहारमाहारेंति । तओ पच्छा जं से माया णाणाविहाओ रसवईओ आहारमाहारेति, तओ एगदेसेणं ओयमाहारेति । अणुपुव्वेणं बुड्ढा पलिपागमणुपवण्णा, तओ भाणा • अंडं वेगया जणयंति, पोयं वेगया जणयंति । से अंडे उभिज्ज माणे इत्थि वेगया जणयंति, पुरिसं 'वेगया जणयंति", णपुंसगं 'वेगया जयंति । ते जीवा डहरा समाणा वाउकायमाहारेंति, अणुपुव्वेणं बुड्ढा वणस्सइकायं तसथावरे य पाणे - ते जीवा आहारेंति पुढविसरीर आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं • संतं [ सव्वष्पणत्ताए आहारेंति ? ] |
o
अवरे वियणं तेसि णाणाविहाणं उरपरिसप्पथलचरपंचिदियतिरिक्खजोणियाणं अहीणं' 'अवगराणं आसालियाणं महोरगाणं सरीरा णाणावण्णा' • णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउब्विया । ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।
भुयपरिसप्पथलचरस्स आहार -पदं
८०. अहावरं पुरखखायं - णाणाविहाणं भुयपरिसप्पथलचरपंचिदियतिरिक्खजोणिया तं जहा - गोहाणं णउलाणं सेहाणं सरडाणं सल्लाणं सरवाणं खाराणं घरको इलियाणं विस्संभराणं मूसगाणं मंगुसाणं पयलाइयाणं विरालियाणं जाहाणं चाउप्पाइयाणं । तेसि च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडाए जोणिए, एत्थ णं मेहुणवत्तियाए णामं संजोगे समुप्पज्जइ । ते ओवि सिहं संचिति । तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए णपुंसगत्ताए विउति ।
Jain Education International
ते जीवा माउओ पिउसुक्कं तदुभय-संसद्वं कलुषं किब्बिसं तप्पढमयाए आहारमाहारेंति । तओ पच्छा जं से माया णाणाविहाओ रसवईओ आहारमाहारेति, तओ एगदेसेणं ओयमाहारेति । अणुपुब्वेणं वुड्डा पलिपागमणुपवण्णा, ओ कायाओ अभिविट्टमाणा अंडं वेगया जणयंति, पोयं वेगया जणयंति । से अंडे
१,२.पि (क, ख ) ।
३. स० पा० - पुढविसरीरं जाव संतं ।
४. सं० पा० - अहीणं जाव महोरगाणं ५. सं० पा० णाणावण्णा जाव मक्तायं ।
६. घरकोल्लि ० ( क ) ।
७. सं० पा० – जहा भाणियव्वं जाव सारूविकडं ।
For Private & Personal Use Only
उरपरिसप्पाणं तहा
www.jainelibrary.org