SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ तइयं अज्झयणं (आहारपरिणा) ४३५ जोणियाणं उप्पलजोणियाणं पउमजोणियाणं कुमुयजोणियाणं णलिणजोणियाणं सुभगजोणियाणं सोगंधियजोणियाणं पोंडरीयजोणियाणं महापोंडरीयजोणियाणं सयपत्तजोणियाणं सहस्सपत्तजोणियाणं कल्हारजोणियाणं कोकणयजोणियाणं अरविदजोणियाणं तामरसजोणियाणं भिसजोणियाणं भिसमुणालजोणियाणं पुक्खलजोणियाणं पुक्खलच्छिभग जोणियाणं तसपाणाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया । ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ॥ तसकाय-पगरणं मणुस्सस्स आहार-पदं ७६. अहावरं पुरक्खायं-णाणाविहाणं मणुस्साणं, तं जहा–कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलक्खूणं । तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडाए जोणिए', एत्थ णं मेहुणवत्तियाए णामं संजोगे समुप्पज्जइ। ते दुहओ वि सिणेहं संचिणंति । तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए णपुंसगत्ताए विउद॒ति । 'ते जीवा माउओयं पिउसुक्क तदुभय-संसटुं कलुसं किब्बिसं तप्पढमयाए आहारमाहारेति । तओ पच्छा जं से माया णाणाविहाओ रसवईओ" आहारमाहारेति, तओ एगदेसेणं ओयमाहारेति । अणुपुव्वेणं वुड्डा पलिपागमणुपवण्णा, तओ कायाओ अभिणिवट्टमाणा इत्थि वेगया जणयंति, पुरिसं वेगया जणयंति, णपुंसगं वेगया जणयंति । ते जीवा डहरा समाणा 'माउक्खीरं सप्पि आहारेति, अणपुव्वेणं वुड्डा ओयणं कुम्मासं तसथावरे य पाणे-ते जीवा आहारेति पुढविसरीरं 'आउसरीरं तेउसरीरं वाउसरीरं १. मिलक्खुयाणं (क)। ८. पनियागमणुचिण्णा (क); पलिभागमणु२. अहावकासेणं (क, ख)। ___ चिन्ना (ख)। ३. व्या० वि०-याकरणदृष्ट्या सप्तम्येकवचने ६. वेगइया (ख) सर्वत्र । दीर्घत्वं स्यात् । १०. चूर्णी 'माउक्खीर' शब्दस्याऽनन्तरमेव 'सप्पि' ४. माओउयं (चू)। शब्द: व्याख्यातः, यथा--खीरं मातुः स्तन्यं, ५. पिय ° (ख)। सप्पि घृत वा णवणीतं वा । वृत्तौ 'वूड्डा' इति ६. चूणौं असो पाठः --माओउयं सोणियं पितः शब्दस्याऽनन्तरं-नवनीतदध्योदनादिकं याव शुक्रम्-एतावानेव व्याख्यातोस्ति, वृत्तौ च (कुल्माषान् भुञ्जते । प्रतिषु नेत्थं लभ्यते । नास्ति व्याख्यातः । ११. सं० पा०-पूढविसरीरं जाव सारूविकडं। ७. रसविहीओ (क); रसविगईओ (चू)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy