________________
सूयगडो २ तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा हरियजोणिएहिं मूलेहि कंदेहि खंधेहिं तयाहिं सालाहिं पवालेहिं पत्तेहिं पुप्फेहि फलेहि बीएहिं तसपाणत्ताए विउम्रुति।। ते जीवा तेसि हरियजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं पत्ताणं पप्फाणं फलाणं बीयाणं सिणेहमाहारेंति - ते जीवा आहारति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति। परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेंति ?] । अवरे वि य णं तेसि मूलजोणियाणं कंदजोणियाणं खंधजोणियाणं तयजोणियाणं सालजोणियाणं पवालजोणियाणं पत्तजोणियाणं पुप्फजोणियाणं फलजोणियाणं बीयजोणियाणं तसपाणाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया । ते जीवा
कम्मोववण्णगा भवंति त्ति मक्खायं ॥ सेवालादिजोणिय-तसपाणस्स आहार-पदं ७५. अहावरं पुरक्खायं-इहेगइया सत्ता उदगजोणिया उदगसंभवा उदगवक्कमा,
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कम्मा उदगजोणिएहिं उदगेहिं अवगेहिं पणगेहिं सेवालेहि कलंबुगेहिं हढेहि कसेरुगेहि कच्छभाणिएहि उप्पलेहिं पउमेहि कुमुएहिं णलिणेहिं सुभगेहि सोगंधिएहिं पोंडरीएहि महापोंडरीएहिं सयपत्तेहिं सहस्सपत्तेहिं कल्हारेहि कोकणएहि अरविंदेहिं तामरसेहिं भिसेहिं भिसमुणालेहिं पुक्खलेहिं पुक्खलच्छिभगेहि तसपाणत्ताए विउद॒ति । ते जीवा तेसिं उदगजोणियाणं उदगाणं अवगाणं पणगाणं सेवालाणं कलंबुगाणं हढाणं कसेरुगाणं कच्छभाणियाणं उप्पलाणं पउमाणं कुमुयाणं णलिणाणं सुभगाणं सोगंधियाणं पोंडरीयाणं महापोंडरीयाणं सयपत्ताणं सहस्सपत्ताणं कल्हाराणं कोकणयाणं अरविदाणं तामरसाणं भिसाणं भिसमूणालाणं पक्खलाणं पुक्खलच्छिभगाणं सिणेहमाहारेति-ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेति ?] । अवरे वि य णं तेसिं उदगजोणियाणं अवगजोणियाणं पणगजोणियाणं सेवालजोणियाणं कलंबुगजोणियाणं हढजोणियाणं कसेरुगजोणियाणं कच्छभाणिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org