________________
४३६
सूयगडो २
वणस्सइसरीरं तसपाणसरीरं । णाणाविहाणं तस्थावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं • साविक संतं [ सव्वष्पणत्ताए आहारेति ? ] ।
अवरे वि य णं तेसि णाणाविहाणं मणुस्सगाणं कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलक्खूणं सरीरा णाणावण्णा' ●णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गल विउब्विया । ते जीवा कम्मोवण्णगा भवंति त्ति मक्खायं ॥
जलचरस्स आहार पदं
७७. अहावरं पुरक्खायं - णाणाविहाणं जलचराणं पंचिदियतिरिक्खजोणियाणं, तं जहा – मच्छाणं' "कच्छभाणं गाहाणं मगराणं सुंसुमाराणं । तेसि च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्म कडाए जोणिए, एत्थ गं मेहुणवत्तया णामं संजोगे समुप्पज्जइ । ते दुहओ वि सिहं संचिति । तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए णपुंसगत्ताए विउट्टंति । ते जीवा माउओयं पिउसुक्कं तदुभय-संसदूं कलुस किब्बिसं तप्पढमयाए आहारमाहारेंति । तओ पच्छा जं से माया णाणाविहाओ रसवईओ आहारमाहारेति, तओ एगदेसेणं ओयमाहारेति । अणुपुव्वेणं वुड्डा पलिपागमणुपवण्णा, तओ कायाओ अभिणिवट्टमाणा अंडं वेगया जणयंति, पौयं वेगया जणयंति, से अंडे उब्भिज्जमाणे इत्थि वेगया जणयंति, पुरिसं वेगया जणयंति, णपुंसगं वेगया जणयंति । ते जीवा डहरा समाणा आउसिणेहमाहाति, अणुपुव्वेणं बुड्ढा वणस्सइकायं तस्थावरे य पाणे - ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं ।
विहाणं तस्थावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं • संतं [ सव्वप्पणत्ताए आहारेंति ? ] ।
अवरे वि य णं तेसि णाणाविहाणं जलचरपंचिदियतिरिक्खजोणियाणं मच्छाणं' "कच्छभाणं गाहाणं मगराणं सुंसुमाराणं सरीरा णाणावण्णा' 'णाणागंधा
१. सं० पा० णाणावण्णा जाव भवंति । २. सं० पा० - मच्छाणं जाव सुंसुमाराणं । ३. सं० पा०--कम्म तहेव जाव तओ ।
४. लिभागमणुचिन्ता ( क ) ; पलितागमणुचिन्ना
(ख)।
Jain Education International
o
५. जे ( क ) ।
६. सं० पा०- - पुढविसरीरं जाव संत | ७. सं० पा०--मच्छाणं जाव सुंसुमाराणं । ८. सं० पा० णाणावण्णा जाव मक्खायं ।
For Private & Personal Use Only
www.jainelibrary.org