________________
४०८
सूयगडो २ ते जीवा तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सिणेहमाहारेति'- ते जीवा आहारेंति पुढविसरीरं आउसरीरं तंउसरीरं वाउसरीरं वणस्सइसरीरं [तसपाणसरीरं ?] । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेति ?] ° ॥ अवरे वि य णं तेसिं अज्झारोहजोणियाणं मूलाणं•कंदाणं खंधाणं तयाणं सालाणं पवालाणं पत्ताणं पुप्फाणं फलाणं ° बीयाणं सरीरा णाणावण्णा' 'णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गल
विउव्विया । ते जीवा कम्मोववण्णगा भवंति त्ति° मक्खायं ॥ पुढविजोणियतणस्स आहार-पदं १०. अहावरं पुरक्खायं--इहेगइया सत्ता पुढविजोणिया पुढविसंभवा' 'पुढविवक्कमा,
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा० णाणाविहजोणियासू पूढवीस तणत्ताए विउद॒ति । ते जीवा तासिं णाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति'-'ते जीवा आहारेति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं [तसपाणसरीरं ?]। णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति। परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं
सव्वप्पणत्ताए आहारेति ? । अवरे वि य णं तेसिं पुढविजोणियाणं तणाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गल विउव्विया । ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।। "अहावरं पुरक्खायं-इहेगइया सत्ता तणजोणिया तणसंभवा तणवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा पुढविजोणिएसु तणेसु तणत्ताए विउद॒ति । ते जीवा तेसिं पुढविजोणियाणं तणाणं सिणेहमाहारेति-ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं [तसपाणसरीरं?]। णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति। परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए
आहारेंति ?] ॥ १. सं० पा० - सिणेहमाहारेंति जाव अवरे। ५. सं० पा०-सिणेहमाहारेंति जाव ते जीवा । २. सं० पा०—मूलाणं जाव बीयाणं।
६. सं० पा०–एवं पुढविजोणिएसु तणेसु ३. सं० पो०-णाणावण्णा जाव मक्खायं । तणत्ताए विउटति जाव मक्खायं । ४. सं० पा०--पुढविसंभवा जाव णाणाविह° ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org