________________
४०७
तइयं अज्झयणं (आहारपरिणा)
'अज्झारोहवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा• कम्मणियाणेणं तत्थवक्कमा रुक्खजोणिएसु अज्झारोहेसु अज्झारोहत्ताए विउद॒ति । ते जीवा तेसि रुक्खजोणियाणं' अज्झारोहाणं सिणेहमाहारेति-ते जीवा आहारेति पुढविसरीरं 'आउसरीरं तेउसरीरं वाउसरीरं वणस्स इसरीरं [तसपाणसरीरं ? ] । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं ° सारूविकडं संतं [सव्वप्पणत्ताए आहारेति ?] | अवरे वि य णं तेसि अज्झारोहजोणियाणं अज्झारोहाणं सरीरा णाणावण्णा' *णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गल
विउव्विया । ते जीवा कम्मोववण्णगा भवंति त्ति° मक्खायं ।। ८. अहावरं पुरक्खायं - इहेगइया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा'
'अज्झारोहवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा ° कम्मणियाणेणं तत्थवक्कमा अज्झारोहजोणिएसु अज्झारोहेसु अज्झारोहत्ताए विउद॒ति । ते जीवा तेसि अज्झारोहजोणियाणं अज्झारोहाणं सिणेहमाहारेंति-ते जीवा आहारेंति पुढविसरीरं 'आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं [तसपाणसरीरं ? ] । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं० सारूविकडं संतं [सव्वप्पणत्ताए अवरे वि य णं तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सरीरा णाणावण्णा' •णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गल
विउव्विया । ते जीवा कम्मोववण्णगा भवंति त्ति° मक्खायं ।। १. अहावरं परक्खायं-इहेगइया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा'
'अज्झारोहवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा' कम्मणियाणेणं तत्थवक्कमा अज्झारोहजोणिएसु अज्झारोहेसु मूलत्ताए' 'कंदत्ताए खंधत्ताए तयत्ताए सालत्ताए पवालत्ताए पत्तत्ताए पुप्फत्ताए फलत्ताए ° बीयत्ताए विउद॒ति ।
१. अज्झारोहजोणियाणं (ख), अशुद्धं प्रतिभाति। ५. सं० पा०-पुढविसरीरं जाव सारूविकडं । २. सं० पा०-पूढविसरीरं जाव सारूविकडं। ६. सं० पा०----णाणावण्णा जाव मक्खायं । ३. सं० पा०-णाणावण्णा जाव मक्खायं । ७. सं० पा०--अज्झारोहसंभवा जाव कम्मणि४. सं० पा०-अज्झारोहसंभवा जाव कम्म- याणेणं। णियाणेणं ।
८. सं० पा०-मूलत्ताए जाव बीयत्ताए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org