________________
४०६
सूयगडो २ णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया ।
ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ॥ ५. अहावरं पुरक्खायं-इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवक्कमा,
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा रुक्खजोणिएसु रुक्खेसु मूलत्ताए कंदत्ताए खंधत्ताए तयत्ताए सालत्ताए पवालत्ताए पत्तत्ताए पुप्फत्ताए फलत्ताए बीयत्ताए विउटुंति । ते जीवा तेसि रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति--ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं [तसपाणसरीरं? ]। णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति। परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं ° सारूविकडं संतं [सव्वप्पणत्ताए आहारेति ?] । अवरे वि य णं तैसि रुक्खजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं 'पत्ताणं पुप्फाणं फलाणं ° बीयाणं सरीरा णाणावण्णा णाणागंधा' 'णाणारसा णाणाफासा णाणासंठाणसंठिया °णाणाविहसरीरपोग्गलविउव्विया।
ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं । अज्झारोहरुक्खस्स आहार-पदं ६. अहावरं पुरक्खायं-इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवक्कमा,
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा रुक्खजोणिएहि रुक्खेहिं अज्झारोहत्ताए विउद्वृति। ते जीवा तेसि रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति-ते जीवा आहारेंति पढविसरीरं 'आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं [तसपाणसरीरं ? ] । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं° सारूविकडं संतं [सव्वप्पणत्ताए आहारेति ?]। अवरे वि य णं तेसिं रुक्खजोणियाणं अज्झारोहाणं सरीरा णाणावण्णा' •णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गल
विउव्विया । ते जीवा कम्मोववण्णगा भवंति त्ति° मक्खायं ॥ ७. अहावरं पुरक्खायं-इहेगइया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा"
१. सं० पा०—सरीरं जाव सारूविकडं । २. सं० पा०-पवालाणं जाव बीयाणं । ३. सं० पा०—णाणागंधा जाव णाणाविह। ४. अज्भोरुह ० (क) सर्वत्र ।
५. सं० पा०-पुढविसरीरं जाव सारूविकडं। ६. सं० पा०–णाणावण्णा जाव मक्खायं । ७. सं० पा०-अज्झारोहसंभवा जाव कम्मणि
याणणं।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org