________________
as अयणं (आहारपरिण्णा)
४०५
'अवरे वि य णं" तेसि पुढविजोणियाणं रुक्खाणं सरीरा णाणावण्णा णाणागंधा गाणारा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउब्विया । ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ॥
३. अहावरं पुरक्खायं - इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवक्कमा', तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा पुढविजोणिएहि रुक्खेहिं रुक्खत्ताए विउति ।
जीवा सिं पुढविजोणियाणं रुक्खाणं सिणेहमाहारेंति - ते जीवा आरारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं [तसपाणसरीरं ? ] | णाणाविहाणं तस्थावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [ सव्वष्पणत्ताए आहारेति ? ] ।
अवरे वि य णं तेसि रुक्खजोणियाणं रुक्खाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासठाणसंठिया णाणाविहसरीरपोग्गलविउब्विया । ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ॥
४. अहावरं पुरक्खायं - इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा', कम्मोवगा कम्मणियाणेणं तत्थवक्कमा रुक्खजोणिएसु रुक्खेसु रुक्खत्ताए विउट्टंति ।
Jain Education International
ते जीवा तेसि रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति - ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं [तसपाणसरीरं ? ] । णाणाविहाणं तस्थावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [ सव्वप्पणत्ताए आहात ? ] ।
अवरे वि य णं तेसि रुक्खजोणियाणं
रुक्खाणं सरीरा णाणावण्णा' 'णाणागंधा
भणति (चू) ।
२ रुक्खवुक्कमा (ख, वृ ) । ३. तदुक्कमा (ख, वृ) ।
४. ० वक्कम ( क ) ; ° वुक्कमा (ख, वृ) | ५. रुक्खवुक्कमा (ख, वृ) सर्वत्र । ६. तदुववकमा (ख, वृ) सर्वत्र । ७. तत्थवुक्कमा (ख, वृ) सर्वत्र । ८. सरीरगं ( ख ) ।
६. सं० पा०-- णाणावण्णा जाव ते जीवा ।
नोपलभ्यते । चूर्णो 'संत' इदि पदं नास्ति व्याख्यातं, किन्तु 'सव्वप्यणत्ताए आहारेंति' इति क्रियापदं लभ्यते । वृत्तौ च सत्पदस्याग्रे तन्मयतां प्रतिपद्यते इति विवृतमस्ति । १. नागार्जुनीयास्तु - एवं सम्प्रतिपन्नाः - अवरे वि
य णं, कतरं ? संबद्धमसंबद्धं वा, जो पुढविकाइयसरीरेहिं तस्यापतितैर्भोगैः संश्लेष इत्यर्थः, तेसिं तं पुढवितप्पढमताए सिणेहमाहारयति, असंबद्धं पुण जं पासतो पुढवि सरीरं वा ते पुण पण्णत्ती आलावगा वि
For Private & Personal Use Only
www.jainelibrary.org