________________
४०४
सूयगडो २ आहारेंति पुढविसरोरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं [तसपाणसरीरं ?] ' । 'णाणा विहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति। परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं ['सव्वप्पणत्ताए आहारेंति'] ।
१. वणप्फइ° (क)।
प्रथमपद्धतेरालापकेषु 'तसपाणसरोरं' इति २. वनस्पतेरालापकानां पद्धतिद्वयं विद्यते । पाठः कोष्ठके नियोजित:, द्वितीयपद्धतेरालापप्रथमायां पद्धतौ द्विचत्वारिंशत् आलापका: केषु च आदर्शानुसारी पाठः स्वीकृतः । सन्ति । द्वितीयस्यां च द्वात्रिंशत् आलापकाः । 'तसपाणसरीरं' इति पाठस्य नियोजनं निराद्वयोः पद्धत्योः को भेदोऽस्तीति चूर्णिव्याख्यया धार नास्ति । 'णाणाविहाणं तसथावराण न ज्ञातुं शक्यते । वृत्त्या दीपिकया च तत्रका पाणाणं सरीरं अचित्तं कुव्वंति' इति पाठेन भेदरेखा खचितास्ति। प्रथमपद्धतौ-'ते जीवा स्वयमेव त्रसप्राणशरीरस्याहारः प्रतिपादितो आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं भवति । वृत्तिकारेणाप्यस्य समर्थनं क्रियतेवाउसरीरं वणस्स इसरीरं' एतावान् पाठोस्ति। किंबहुनोक्तेन?, नानाविधानां त्रसस्थावराणां द्वितीयपद्धतौ--'ते जीवा आहारेंतिं पुढवि
प्राणिनां यच्छरीरं तत्ते समुत्पद्यमानाः सरीरं आउसरीरं तेउसरीरं वाउसरीरं
'अचित्त' मिति स्वकायेनावष्टभ्य प्रासुकीवणस्सइसरीरं तसपाणसरीरं'। अत्र 'तस- कुर्वन्ति (वृ) । यदि वनस्पति. त्रसप्राणपाणसरीरं' इति विशिष्टमस्ति । वत्तिकार- शरीस्याहारं न कुर्यात् तहि उक्तपाठस्य दीपिकाकाराभ्यां द्वितीयपद्धते याख्याया अन्ते
संगतिः कथं स्यात् ? अप्कायादिसूत्रेष्वपि उक्तवैशिष्ट्यस्य समर्थनं कृतमस्ति, यथा
इत्थमेव लभ्यते । तेन उक्तपाठनियोजन
सम्यक्प्रतिभाति । त्रसानां प्राणिनां शरीरमाहारयन्त्येतदवसाने
३. नासौ पाठश्चूर्णी व्याख्यातः । तत्रासौ द्रष्टव्यम् (व) । त्रसानां शरीरमाहारयन्तीति
पाठान्तररूपेण उल्लिखितोस्ति, नागार्जअंते ज्ञेयम् (दीपिका)। हस्तलिखितादर्शषु
नीयास्तु अवरं च णं असंबद्धं पुढविसरीरं प्रथमपद्धतेरालापका: पूर्ववद् वर्तन्ते। द्वितीय
जाव णाणाविधाणं तसथावराणं पाणाणं शरीरं पद्धतेरालापकेषु 'तसपाणत्ताए विउटैति'
अचित्तं कुव्वंति जंतवो, पुव्वविउट चेव इति वैशिष्ट्यमस्ति । द्रष्टव्यः ४४ सूत्रस्य
जीवेणं जीवसहगतं आहारत्ताए गेण्हति, तंपि पादटिप्पणगत: संक्षिप्तपाठः।
जया सरीरत्ताए परिणामेति तदा अचेतनीयदि वृत्त्यनुसारी पाठ: स्वीक्रियेत तदा
करोति,कथं वा अण्णेण जीवेण परिग्गहितं ताव वनस्पतियोनिकानां त्रसानां निरूपणं नान्य
अण्णसरीरत्ताए परिणमेति ? जया पूण परित्रोपलभ्यते।
चत्तं भवति, जीवेण जेणेव सरीरगं णिव्वत्तियदि च आदर्शानुसारी पाठः स्वीक्रियेत तदा
तमासी तदा अण्णो जीवो आहरेति, (च)। वनस्पते: त्रसप्राणशरीरस्य आहारनिरूपणं ५. विप्प० (क, ख)। नान्यत्रोपलभ्यते।
५. सारूवियकडं (क, ख)। एतामुभयमुखीं समस्या समाधातुं अस्माभिः ६. आदर्शयो: 'संत' इति पदस्याग्रे क्रियापदं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org